5तमायाः बीटीसी परिषदः सत्रस्य शुभारंभः, नवनिर्वाचित सदस्याः अगृह्णात् शपथवचनम्
कोकराझारः (असमः), 9 अक्टूबरमासः (हि.स.)।बोडोल्याण्ड् प्रादेशिकपरिषदः पञ्चमः अधिवेशनः अद्य आरब्धः। अस्मिन् अवसरि कोकराझारनगरे स्थिते परिषद्भवने “बोडोफा-नगर” इत्यस्मिन् स्थले नवनिर्वाचितसदस्यानां शपथग्रहणसमारोहो आयोजितः। परिषदायाः चत्वारिंशत्सु आसने
5वीं बीटीसी परिषद की विधानसभा सत्र की शुरुआत, नवनिर्वाचित सदस्यों ने ली शपथ।


कोकराझारः (असमः), 9 अक्टूबरमासः (हि.स.)।बोडोल्याण्ड् प्रादेशिकपरिषदः पञ्चमः अधिवेशनः अद्य आरब्धः। अस्मिन् अवसरि कोकराझारनगरे स्थिते परिषद्भवने “बोडोफा-नगर” इत्यस्मिन् स्थले नवनिर्वाचितसदस्यानां शपथग्रहणसमारोहो आयोजितः। परिषदायाः चत्वारिंशत्सु आसनेषु सप्तत्रिंशत् नवनिर्वाचितसदस्यानां शपथग्रहणं सम्पन्नम्, त्रयः तु सदस्याः अनुपस्थिताः आसन्। अयं समारोहम् इदानींतननिर्वाचितपरिषद्कालस्य अधिकृतारम्भस्य प्रतीकः अभवत्।

विधेः अनन्तरं नवनिर्वाचितः सदस्यः डेरासात् बसुमतारी नामकः माध्यमैः सह उक्तवान् — “अद्य सप्तत्रिंशत् सदस्यैः शपथग्रहणं कृतम्, त्रयः सदस्याः — प्रमोदः बोडो, राकेशः ब्रह्म, रेखाराणी दास् बोडो च — अनुपस्थिताः आसन्। शीघ्रमेव सभापतेः उपसभापतेः च निर्वाचनं भविष्यति, अनन्तरं कार्यकारिणीसदस्यानां नियुक्तिः अपि निश्चितीकरणं प्राप्स्यति।नवपरिषद्‌रूपणं प्रति बोडोल्याण्ड्‌प्रदेशीयजनाः महतीं अपेक्षां धारयन्ति। जनता आशां वहति यत् पूर्णरूपेण कार्यशीलं BTC-शासनं तेषां विकासाय आकाङ्क्षानां पूर्त्यै च महत्वपूर्णानि उपायान् करिष्यति।

हिन्दुस्थान समाचार