Enter your Email Address to subscribe to our newsletters
जयपुरम्, 9 अक्टूबरमासः (हि.स.)। राजस्थानदेशे वृष्ट्याः रुद्धेभ्यः पश्चात् इदानीं उत्तर-पश्चिमा वाताः प्रचलिताः सन्ति, यस्मात् प्रदेशस्य बहुषु क्षेत्रेषु वायुः शीतत्वं जनयति। उत्तरभारते जातस्य हिमवृष्टेः प्रभावः इदानीं राजस्थानसमेतान्येषु राज्यानि अपि दृष्टव्यः जातः।
वातावरणविभागस्य अनुसारं, सिरोहीमध्ये रात्रौ न्यूनतं तापमानं १५.८° सेल्सियस् पर्यन्तं पतितम्, यत् प्रदेशे अतीव शीततमं आसीत्। तथैव शेखावाटी, हनुमानगढ्, बीकानेर् च श्रीगंगानगर् क्षेत्रेषु अपि तापमानं २०° सेल्सियस् अधः आगतम्। अतीतस्य २४ होराषु समग्रप्रदेशे आकाशः निर्मलः आसन्, च सूर्यः अपि प्रदीप्तः। सीकरे दिवसस्य अधिकतम् तापमानं २६.७° सेल्सियस् आसीत्, यत् दिनं प्रदेशे अतीव शीततमं आसीत्। जयपुरे न्यूनतम् तापमानं २०.८° सेल्सियस् मापितम्।
वायुमानविशेषज्ञाः उक्तवन्तः यत् आगामिनि किञ्चित् दिनेषु राज्ये आकाशः निर्मलः शुष्कः च भविष्यति। दिवसस्य तापमाने लघु वृद्धिः सम्भाव्यते, किन्तु प्रातःकाले सायंकाले च उत्तरी वाताः प्रचलन्ति, यस्मात् अल्पं शीतत्वं अनुभवितव्यम्।
उत्तरभारते पश्चिमीयविकारस्य कारणेन जातस्य हिमवृष्टेः प्रभावः इदानीं समतटीयराज्येषु अपि प्रविष्टः। हरियाणा, पंजाब् च राजस्थानदेशे वर्षणानन्तरम् प्रातःकाले सायंकाले च अल्प धूमः शीतलवातः च अनुभव्यते। ग्राम्येषु क्षेत्रेषु रात्रौ उष्णवस्त्राणाम् उपयोगः आरब्धः। वायुमानकेन्द्रस्य अनुसारं, राज्यस्य अधिकांशेषु भागेषु आगामिनि द्विसप्ताहे पर्यन्तं मौसमः शुष्कः भविष्यति। अतीते २४ होराषु तापमानस्य ३–८° सेल्सियस् इत्युत्क्रमेण पतनं मापितम्। आगामिनि २४ होराषु तापमाने विशेषं परिवर्तनं न भविष्यति, किन्तु तत्पश्चात् क्रमशः २–३° सेल्सियस् वृद्धिः सम्भाव्यते। अद्यतनमेव बंगालसागरमध्ये जातस्य चक्रवातस्य कारणेन राज्ये अप्राकृतिक वर्षा जाताऽभवत्, यस्य प्रभावः इदानीं समाप्तः। वातावरणः पुनः सामान्यः भविष्यति, किन्तु प्रातःकाले सायंकाले च शीतत्वस्य अनुभवः वर्धितः।
हिन्दुस्थान समाचार / अंशु गुप्ता