Enter your Email Address to subscribe to our newsletters
अररिया 09 अक्टूबरमासः (हि.स.)।
मतदातृ-जागरूकता-अभियानस्य अन्तर्गतं रानीगञ्ज् जिल्वे गुरुवासरे ICDS द्वारा विशेषं कार्यक्रमं आयोज्यते।
अस्मिन् कार्यक्रमे आंगनवाडी-केंद्रेषु कार्यिण्या सेविका, सहायिका, तथा ग्रामिण्या स्त्रियः उत्साहपूर्वकं भागं गृह्णीत। उपस्थिताः स्त्रियः लोकतन्त्रस्य महापर्वे सक्रियभागित्वस्य संकल्पम् कृतवन्तः।
कार्यक्रमस्य लक्ष्यं ग्रामिणक्षेत्रे स्त्रियां नवमतदातॄणां च मतदानस्य महत्त्वेन परिचित करोतु, तथा शत-प्रतिशत मतदानाय प्रेरयतु इति आसीत्।
सेविकाः सहायिकाः च मतदाता-जागरूकता-गीतैः, रंगोल्यैः, नारैः तथा स्लोगनैः मतदानस्य विषयं जनमानसि प्रबोधनं कृतवन्तः।
अस्मिन्अवसरे प्रस्तुतं संदेशः – प्रत्येकः मतः लोकतन्त्रस्य नीवं दृढीकुर्यात्।
“प्रथमं मतदानं, ततः जलपानम्” इति संकल्पं पुनःपुनः जपन् उपस्थिताः सर्वाः स्त्रियः शत-प्रतिशत मतदानं सुनिश्चितं कर्तुं आह्वानं कृतवन्तः।
---
हिन्दुस्थान समाचार