Enter your Email Address to subscribe to our newsletters
मनोज कुमार मिश्रः
अद्य अस्यां विजयादशम्यां राष्ट्रीयस्वयंसेवकसंघस्य स्थापने शतं वर्षाणि पूर्णानि भवन्ति।
शतं वर्षपूर्वं डा. केशवबलिराम-हेडगेवारनामकः महात्मा स्वकेषां कतिपय-सहचरैः सह राष्ट्रजागरणस्य संकल्पं कृत्वा संघरूपेण एकं दीपं प्रज्वालितवान्।
स शतवर्षप्रदीपः अद्यापि अखण्डज्योतिरूपेण भारतस्य आत्मानं प्रकाशयति।
अद्य तस्य सशक्तं अस्तित्वं समाजजीवनस्य सर्वेषु क्षेत्रेषु दृश्यमानम् अस्ति।
संघस्य वर्तमानः सरसंघचालकः डा. मोहनभागवत् इदं अनेकवारं उक्तवान् यत् —
“संघे सर्वं परिवर्तनशीलं भवेत्, किन्तु एषः मूलविश्वासः अपरिवर्तनीयः — भारतः हिन्दूराष्ट्रमेव।”
संघः हिन्दूसमाजं संघटयित्वा तं समर्थं कर्तुं सततं कार्यं करोति।
सः न कस्यचित् तुष्टिकरणं करोति, न च कस्यचित् प्रति भेदभावं धारयति।
संघस्य परितः यानि विविधानि संस्थानानि निर्मितानि, तेषु कांग्रेसदले एकदेशीयं अस्तित्वं अद्यापि दृश्यते।
किन्तु यस्य महापुरुषस्य (महात्मा-गान्धिनः) कृते तस्मै दले आजादभारते सत्ता प्राप्ता, तस्यै विचारसम्बद्धाः संस्थाः अद्य मृतप्रायाः जाताः।
समाजवादीदलाः विघटिताः, वामदलाः अपि बहुविभागविच्छेदं गत्वा हाशीयस्थाः अभवन्।
संघः अस्य शताब्दीयात्रायां अनेकान् मिथ्या-आरोपान् सहनं कृतवान्, त्रिवारं प्रतिबन्धं अपि अनुभवितवान्,
तथापि सर्वाः बाधाः अतिक्रम्य अद्य विश्वस्य महत्तमं संगठनं जातम्।
संघे निरन्तरता स्थिता, तस्य ध्येयदिशा — “भारतं परमवैभवाय नेतुं” — अखण्डतया प्रवहति।
संघः समाजजीवने सर्वेषु क्षेत्रेषु मानक-निर्माणकारी संस्थानानि सृजितवान्।
वास्तवे, तेषां कार्यक्षेत्रं संघसहयोगेन संघस्य अपि अपेक्षया विशालो जातः।
डा. केशवबलिराम-हेडगेवारः गुजरातराज्ये मेहसाणा-जनपदस्य मोदिपुरग्रामे जातः।तेन युवायाम् भारतीयस्वातन्त्र्य-संग्रामे सक्रियं योगदानं कृतम्। ते जेलाप्रवासं अपि अनभवन्।श्री हेडगेवारः १९२५ तमे वर्षे विजयादशमी-दिने राष्ट्रीयस्वयंसेवकसंघस्य स्थापना कृतवान्।कलकत्तात् (अद्य कोलकत्ता) चिकित्साविद्यायाः अध्ययनात् प्रत्यागत्य, स्वसहचरैः सह सः संघं स्थापयत्।संघस्य उद्देश्यः — हिन्दूसमाजस्य जागरणं, व्यक्तिनिर्माणं, तथा राष्ट्रसेवायै प्रेरणा दानम्।१९४० तमे वर्षे डा. हेडगेवारस्य निधनपर्यन्तं संघस्य स्थापनं एकस्य महत्तमस्य संगठनस्य रूपेण विकसितम्।तेन उत्तराधिकारीं माधवसदाशिव-गोलवरकर (गुरुजी) इत्यनेन नियुक्तः, यः बनारस-हिन्दूविश्वविद्यालये प्राणीविज्ञानस्य प्राध्यापकः आसीत्।गुरुजीनाम्नि अध्यात्मस्य प्रभावः विशेषः आसीत्।सः ३३ वर्षपर्यन्तं सरसंघचालकः आसीत्।१९४८ तमे वर्षे महात्मा-गांधीनः हत्या-काण्डे मिथ्या आरोपकाले संघे फेब्रुवारी ४ तमे दिनाङ्के प्रतिबन्धः प्रतिपादितः।गुरुजीसहितान्ये अनेकाः संघकार्यकर्तारः निगृहीताः।१२ जुलाई १९४९ तमे दिनाङ्के संघस्य प्रतिबन्धः समाप्तः।१९४९ तमे वर्षे अखिलभारतीयविद्यार्थीपरिषद् नामक छात्र-संगठनं संस्थापितम्।अस्मिन संस्थायाः घोषवाक्यं —“छात्रशक्ति, राष्ट्रशक्ति।”१९३६ तमे वर्षे राष्ट्रसेविका समिति नामकं महिला-संगठनं स्थापनम्।१९५५ तमे वर्षे भारतीयमजदूरसंघः संस्थापितः।संस्थापकः दत्तोपंतठेंगड़ी नामकः, तेन राष्ट्रस्य महत्तमं मजदूरसंघं निर्मितम्।सः ४४ संघसंघटनानि तथा ५३०० यूनियनानि अपि स्थापयत्।तेन नूतनः उद्घोषो दत्तः —“देशहिते कार्यं करिष्यामः, कर्माणि ददामः सम्पूर्णदाम्।”३ दिसंबर १९५० तमे दिनाङ्के जनसंघ नामकं राजनीतिकदलं संस्थापितम्।एषः जनता-पक्षस्य मार्गेण यात्रा पूर्ण्य १९८० तमे वर्षे भारतीयजनतापक्षः (भाजपा) जातः।१९६६ तमे वर्षे विश्वहिन्दु परिषद् संस्थापिता।एवं सर्वेषु क्षेत्रेषु संघसम्बद्धानि संगठनानि निर्मितानि —संस्कारभारती, सेवाभारती, बनवासीकल्याणकेन्द्र, भारतीयकिसानसंघः, स्वदेशीजागरणमञ्च, एकलविद्यालय, गोरक्षा, अधिवक्तापरिषद्, नेशनल मेडिको ऑर्गनाइजेशन च।अद्य ५१,००० स्थानेषु संघस्य ८३,००० शाखाः सञ्चलन्ते।संघसम्बद्धे १,२९,००० सेवा-प्रकल्पाः शिक्षा, स्वास्थ्यादीनि संस्थाप्य भारतं आत्मनिर्भरं कर्तुं प्रयत्नशीलाः।संघस्य प्रेरणा द्वारा श्रीरामजन्मभूमि-मुक्ति-महायज्ञः सम्पन्नः।संघस्य प्रेरणा द्वारा जम्मू-कश्मीरात् अनुच्छेद ३७० समाप्तः।माधवसदाशिव-गोलवरकरः (गुरुजी) बनारस-हिन्दूविश्वविद्यालये प्राणीविज्ञानस्य प्राध्यापकः आसीत्।ते ३३ वर्षपर्यन्तं संघस्य सरसंघचालकः अभवन्।तेषु वर्षेषु १९४८ तमे वर्षे महात्मा-गांधीनः हत्या-काण्डे संघे मिथ्याआरोपकाले प्रतिबन्धः प्रत्युपलभ्यत।गुरुजीसहितान्ये संघकार्यकर्तारः निगृहीताः।१२ जुलाई १९४९ तमे दिनाङ्के संघप्रतिबन्धः समाप्तः।९ जुलाई १९४९ तमे दिनाङ्के अखिलभारतीयविद्यार्थीपरिषद् नामकं छात्रसंगठनं संस्थापितम्।अस्मिन छात्रसंगठने घोषवाक्यं — “छात्रशक्तिः, राष्ट्रशक्तिः।”१९३६ तमे वर्षे राष्ट्रसेविका समिति नामकं महिला-संगठनं स्थापिता।१९५५ तमे वर्षे भारतीयमजदूरसंघः संस्थापितः।संस्थापकः दत्तोपंतठेंगड़ी।तेन ४४ फेडरेशनानि, ५३०० यूनियनानि च निर्मितानि।नूतनः नारा — “देशहिते कार्यं करिष्यामः, कर्माणि ददामः सम्पूर्णदाम्।”३ दिसंबर १९५० तमे दिनाङ्के जनसंघ नामकं राजनीतिकदलं संस्थापितम्।१९८० तमे वर्षे एषः दलः भारतीयजनतापक्षः (भाजपा) रूपेण विकसितः।१९६६ तमे वर्षे विश्वहिन्दु परिषद् संस्थापिता।अन्ये संगठनानि — संस्कारभारती, सेवाभारती, बनवासीकल्याणकेन्द्र, भारतीयकिसानसंघ, स्वदेशीजागरणमञ्च, एकलविद्यालय, गोरक्षा, अधिवक्तापरिषद्, नेशनल मेडिको ऑर्गनाइजेशन इत्यादि।आज ५१,००० स्थानेषु संघस्य ८३,००० शाखाः सञ्चलन्ते।संघसम्बद्धे १,२९,००० सेवा-प्रकल्पाः शिक्षा, स्वास्थ्यादि कार्येषु भारतं आत्मनिर्भरं कर्तुं प्रयत्नशीलाः।संघस्य प्रेरणा द्वारा — श्रीरामजन्मभूमि-मुक्ति-महायज्ञः सम्पन्नः।संघस्य प्रेरणा द्वारा — जम्मू-कश्मीरात् अनुच्छेद ३७० समाप्तः।संघस्य शताब्दीयात्रायां अनेकाः बाधाः आगीतानि।किञ्चित् प्रभावशालिनः अधिकारिजनः संघात् विरक्ताः, स्वगृहं प्रतिपन्नाः, किन्तु अन्यः संघं स्थापयितुं न शक्नुवन्ति।संघ नेतृत्वस्य उत्कृष्ट उदाहरणानि अपि प्रकटितानि।गुरुजीपश्चात् सरसंघचालकं दीर्घकालं बाला साहब मधुकर दत्तात्रेय देवरस अभवन्।तेन सम्पूर्ण उत्तरभारते संघकार्यं प्रस्थापितम्।तेषु सहोदरः भाऊराव मुरलीधर दत्तात्रेय देवरस संघे मतभेदान्निमित्तं ७ वर्षाणि (१९५३–१९६०) गृहं प्रतिपन्नः।गुरुजी तं संवादेन पुनः सहगृहं आनयित्वा डाक्टर साहब समाधि-निर्माणं दत्तवन्तः।ततः सह-सरकार्यवाह, पश्चात् सरकार्यवाह च अभवत्।१९७३ तमे वर्षे बाला साहब उत्तराधिकारीरूपेण उद्घोषितः।ते द्विशताब्दे संघस्य सरसंघचालकः अभवन्।संघे नाराजाः अन्ये कर्मचारीजन अपि, तथापि कोऽपि नूतनं संगठनं न स्थापयत्।राजनीतिकदल जनसंघेभ्यः अनेकाः नेता अपि पृथक् गताः।केचन स्वदलं अपि निर्मितवन्तः, किन्तु दीर्घकालं न स्थिरम्।४ जुलाई १९७५ तमे दिनाङ्के संघे द्वितीयः प्रतिबन्धः प्रतिपादितः।बाला साहब सह १,००,००० कार्यकर्तारः जेलाग्रसिताः।१९७७ तमे वर्षे प्रतिबन्धः समाप्तः।बाला साहब संघस्य अनुषांगिक-संगठनेषु कार्यं सर्वदेशे विस्तरितवन्तः।तेन सेवा कार्यं प्रथमिकता प्राप्तम्।तेन उक्तं स्पृश्यास्पृश्यौ यदि पापं नास्ति तर्हि विश्वे कस्यापि पापस्य नास्ति।”अस्मिन भावने वर्तमानः सरसंघचालकः मोहनभागवत् प्रेरणां प्राप्नोति।तेन हिन्दूसमाजायै एककुँआ, एकं मन्दिरं, एकं श्मशानं इत्येत्यर्थं लक्ष्यं स्थापितम्।बाला साहब उत्तराधिकारिणं राजेन्द्रसिंहः घोषितवान्।तेन कोऽपि स्मारकं न निर्मितम्, नामेन परमपूजनीयं न स्थापयत्।संघकार्यक्रमेषु पूर्वयोः सरसंघचालकयोः केवलं छायाचित्रं प्रतिष्ठापयितम्।रज्जूभैया केवलं षष्ठवर्षं सरसंघचालकः अभवन्।तेषां मार्गदर्शनं विना — श्रीरामजन्मभूमि-मुक्ति आंदोलनम् सम्पन्नम्।६ दिसंबर १९९२ तमे दिनाङ्के ढाँचाभवनं विध्वस्तम्।संघे तृतीयः प्रतिबन्धः १० दिसंबर तमे दिनाङ्के लब्धः।अदालतिनिर्देशेन ४ जून १९९३ तमे दिनाङ्के समाप्तः।रज्जूभैया अपि समाधिं न स्थापयत्, यत्र शरीरं विहृतम् तत्स्थले अन्त्यसंस्कारं कर्तुम् इच्छत्।गुरुजी जीवन्मरणे स्वस्य श्राद्धं कृत्वा अन्यान् क्लेशरहितं कृतवान्।पञ्चमः सरसंघचालकः एस. सुदर्शन पूर्वकार्यं अनुवर्त्य स्वदेशी-प्रवृत्तिं तीव्रीकृतवान्।तेन युवानां नेतृत्वे भाजपा सः सुझावं दत्तवान्।वर्तमानस्य सरसंघचालकः डा. मोहनभागवत् २००९ तमे वर्षे संघस्य नेतृत्वं ग्रहणितवान्।तेन अनेकानि नूतनमानकानि निर्मितानि।तेन उक्तम् यत् —“अयोध्यायां श्रीरामजन्मभूमौ मन्दिरस्य निर्माणे संघस्य योगदानं आसीत्। मन्दिरनिर्माणात् पश्चात् अन्यानि मन्दिरसंवर्धन-आन्दोलने संघं प्रवर्तयिष्यति न। किन्तु हिन्दुमनसः काशी-मथुरावशिष्टान् मन्दिरनिर्माणं अभिलषते, तस्मात् हिन्दूसमाजः आग्रहं करिष्यति। प्रत्येक-मस्जिदाधो शिवलिङ्गं अन्वेष्टुं संघं न अनुद्दिशति।”संघे पञ्च परिवर्तनम् आह्वानम् अतीतं —१. सामाजिकसमरसता२. पर्यावरण-संरक्षण३. कुटुम्बप्रबोधनम् (परिवारमूल-स्थापनानि)४. स्वदेशी-संवर्धनम्५. नागरिककर्तव्यबोधःसंघे केन्द्रसञ्चालित भाजपा सरकारस्य २०४७ तमे वर्षे विकसितभारतलक्ष्यं प्रापयितुं सहयोगः अस्ति।प्रधानमन्त्री नरेन्द्र मोदी संघस्य शताब्दीयात्रा-सन्दर्भे डाकटिकटं च मुद्रा अनुमतीकृत्य सहभागितां सुनिश्चितवन्तः।प्रधानमन्त्री निरन्तरं संघे सम्बन्धं प्रशंस्य, तस्य कार्यप्रणालिं अभिनन्द्य, संघं तथा भाजपा ऐक्यरूपेण स्थितुं सक्रियं योगदानं दत्तवन्तः।संघ-भाजपयोः मध्ये उत्तमः समन्वयः दृढः।“बिन्दुना बिन्दुना सागरः भवति।”इति संघेन प्रदर्शितम्।अधुना संघः महासागररूपेण विकसिते मार्गे प्रवर्तते।
(लेखकः, ज्ञातो-मान्यो वरिष्ठः पत्रकारोऽस्ति ।)
---------------
हिन्दुस्थान समाचार