केजरीवालः पुण्यतिथौ रतन टाटा अददात् श्रद्धांजलिम्
नवदिल्ली, 9 अक्टूबरमासः (हि.स.)।आपदलस्य राष्ट्रियसंयोजकः अरविन्दः केजरीवाल् नामकः गुरुवासरे महानं उद्योगपतिं टाटासमूहस्य पूर्वाध्यक्षं रतनं टाटनामानं प्रति श्रद्धाञ्जलिं सप्रेमम् अर्पितवान्। केजरीवालः अद्य “एक्स्” इति माध्यमे लिखितवान् यत् — रतनटा
आम आदमी पार्टी (आआपा) के राष्ट्रीय संयोजक अरविंद केजरीवाल (फाइल फोटो)।


नवदिल्ली, 9 अक्टूबरमासः (हि.स.)।आपदलस्य राष्ट्रियसंयोजकः अरविन्दः केजरीवाल् नामकः गुरुवासरे महानं उद्योगपतिं टाटासमूहस्य पूर्वाध्यक्षं रतनं टाटनामानं प्रति श्रद्धाञ्जलिं सप्रेमम् अर्पितवान्।

केजरीवालः अद्य “एक्स्” इति माध्यमे लिखितवान् यत् — रतनटाटस्य उत्तरदायी नेतृत्वेन, नवोन्मेषभावना तथा सहयोगभावेन भारतस्य विकासे अमिटं चिह्नं निहितम्। तस्य जीवनमूल्यानि, विशेषतः सत्यनिष्ठा तथा उत्तमभविष्यप्रतिसमर्पणभावः, लक्षसहस्राणि जनान् प्रेरितवन्ति; ते च आगामिनः संततीनां प्रेरणास्रोतः भविष्यन्ति इति।

केजरीवालेन रतनटाटः “भारतात् अनमोलरत्नम्” इति उक्तः, तस्य योगदानं च स्मारितम्। सः उक्तवान् यत् — टाटासमूहं वैश्विकमञ्चे प्रतिष्ठापयन् रतनटाटः सामाजिककार्यानां परोपकाराणां च माध्यमेन देशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहितवान्। तस्य दूरदृष्टिः नेतृत्वं च भारतीयं उद्योगजगत् नूतनदिशं प्रति प्रेरितवन्तौ।

-----------

हिन्दुस्थान समाचार