Enter your Email Address to subscribe to our newsletters
--त्रिसप्ततिवर्षीये आयुषि त्रयोदशशतकिमी चलित्वा आप्नोद्अयोध्याम्
--आडवाण्याः सोमनाथ-अयोध्या रथ यात्रायाम् अगृह्णात् संकल्पम्
अयोध्या, 09 अक्टूबरमासः (हि.स.)।भगवतः श्रीरामललायै समर्पणभावेन संकल्पस्य च पूर्त्यर्थं त्रिसप्तत्यधिकत्रिवर्षवयस्कः युवकवृद्धः जयंतीलालहरजीवन्दासपटेलः नामकः १३३८ किलोमीटरपरिमितां पदयात्रां कृत्वा अयोध्याधामं प्राप्तवान्। श्रीरामजन्मभूमितीर्थक्षेत्रट्रस्टस्य महासचिवं चम्पतरायं सन्दर्शयितुम् अभिलषन् सः कारसेवकपुरं प्राप्तवान्।
गुजरातराज्यस्य मेहसाणाजनपदस्य मोदिपुरग्रामनिवासी जयंतीलालः कथयति — “अक्टोबरमासे १९९० तमे वर्षे यदा भारतीयजनतापक्षस्य नेता लालकृष्णआडवाणी महोदयः सोमनाथात् अयोध्यां प्रति रथयात्रां आरब्धवान्, तदा अहं अपि महानुत्साहेन तस्मिन् यात्रायां सम्मिलितः आसम्। तदा एव मया संकल्पः कृतः यत् यदा श्रीराममन्दिरं निर्मीयेत तदा अहं मेहसाणात् अयोध्यां यावत् पदयात्रां करिष्यामि।”
अधुना श्रीरामललायाः श्रीरामदरबारस्य च सह परिसरस्य परिकोटस्य च अष्टानां मन्दिराणां प्राणप्रतिष्ठा तथा ध्वजारोहणस्य उद्घोषे कृतमाने, सः स्वसंकल्पस्य पूर्त्यर्थं पदयात्रां आरभ्य अयोध्यां आगतः।
तेन उक्तं यत् सः प्रतिदिनं त्रयस्त्रिंशदधिकपञ्चत्रिंशत् किलोमीटरपर्यन्तं गत्वा रात्रौ विश्रामं कृतवान्। अगस्तमासस्य त्रिंशतितमे दिने आरब्धा यात्रा चत्वारिंशदिने अयोध्यां समाप्ता अभवत्।मार्गमध्येषु सः प्रायः मन्दिरेषु, सार्वजनिकोपवनेषु, अतिथिगृहेषु च भोजना-विश्रामौ कृत्वा यात्रायाः अखण्डतां धारयामास। प्रतिदिनं आगामिप्रवेशनिवेशनस्थानस्य सूचनां केचन बन्धवः मोबाइलद्वारे अग्रिमं सूचयन्ति स्म।
हिन्दुस्थान समाचार