बरेलीपरिक्षेत्रेण प्रदेशे विजयं प्राप्तम्, आईजीआरएस् श्रेण्यां प्रथमं स्थानं प्राप्तम्
बरेलीनगरम्, 09 अक्टूबरमासः (हि.स.)। शासनस्य जनश्रवण-समाधान-प्रणाल्याः (आईजीआरएस्) अन्तर्गतं प्राप्यतां जनपरिवादानां गुणवत्तासम्पन्नं समयबद्धं च निस्तारणं कुर्वन् बरेलीपरिक्षेत्रः सर्वेषां उत्तरप्रदेशवासिनां मध्ये प्रथमं स्थानं प्राप्तवान्, यत् महत्
डीआईजी अजय कुमार साहनी


बरेलीनगरम्, 09 अक्टूबरमासः (हि.स.)। शासनस्य जनश्रवण-समाधान-प्रणाल्याः (आईजीआरएस्) अन्तर्गतं प्राप्यतां जनपरिवादानां गुणवत्तासम्पन्नं समयबद्धं च निस्तारणं कुर्वन् बरेलीपरिक्षेत्रः सर्वेषां उत्तरप्रदेशवासिनां मध्ये प्रथमं स्थानं प्राप्तवान्, यत् महत् यशः प्राप्तम्।आरक्षक-उपमहानिरीक्षकस्य बरेलीपरिक्षेत्रस्य निर्देशनानुसारं जनश्रवणव्यवस्थां सुदृढां कर्तुं सततं निरीक्षणं समीक्षां च क्रियमाणं आसीत्, यस्य फलं सितम्बरमासस्य श्रेण्यां दृष्टम्।

परिक्षेत्रस्य चतुर्षु जनपदेषु पीलीभीतः उत्कृष्टं कार्यं कृत्वा प्रदेशे प्रथमं स्थानं प्राप्तवान्, यदा बदायूं पञ्चविंशतितमे, शाहजहाँपुरः द्विपञ्चाशत्तमे, बरेली च षट्पञ्चाशत्तमे स्थाने आसीत्।तदनु परिक्षेत्रस्य अनेकानि आरक्षककेंद्राणि अपि उत्कृष्टकार्यं कृत्वा संयुक्तरूपेण प्रथमं स्थानं प्राप्तवन्ति। तेषु बरेलीस्थानि सुभाषनगरः, भोजीपुरा, फतेहगञ्जपश्चिमी, शाही, सीबीगञ्ज, भमोरा, शीशगढ़, सिरौली, केण्ट् इत्येतानि सम्मिलितानि सन्ति।

तथा च पीलीभीतस्य हजारा, न्यूरिया, बरखेड़ा, गजरौला, माधोटाण्डा, कोतवाली च, बदायूंस्य कुवरग्राम, बजीरगञ्ज, बिसौली च, शाहजहाँपुरस्य रामचन्द्रमिशन्, बण्डा, सदरबाजार, खुदागञ्ज इत्यादीनि आरक्षकस्थानानि अपि सम्मिलितानि सन्ति।

उत्कृष्टकार्यं कृतवन्तः परिक्षेत्रकार्यालयस्य उपनिरीक्षका शालू, सङ्गणकसंचालकः अमरेन्द्रकुमारः, आरक्षी सलिलसक्सेनः च नगदपुरस्कारैः प्रशस्तिपत्रैः च सम्माननीयाः भविष्यन्ति।

अजयकुमारसाहनी, आरक्षक-उपमहानिरीक्षकः, बरेलीपरिक्षेत्रस्य, अवदत् —“शासनस्य मनोभावानुसारं जनश्रवणप्रवेशद्वारे प्राप्ताः शिकायताः पारदर्श्यरूपेण, गुणवत्तरूपेण, समयबद्धरूपेण च निस्तारितुं मम परमप्राथमिकता अस्ति।श्रेष्ठकार्यं कुर्वन्तः आरक्षककर्मिणः सम्माननीयाः भविष्यन्ति, येषां च आरक्षकस्थानानां वा जनपदानां वा कार्यं संतोषजनकं नासीत्, तेषां कर्मणां समीक्षा कृत्वा परिष्काराय आदेशाः दास्यन्ते।”

हिन्दुस्थान समाचार / अंशु गुप्ता