स्वदेश्या आत्मनिर्भरभारतस्य निर्माणं कुर्मः — अरुणसिंहः
फिरोजाबादनगरम्, 09 अक्टूबरमासः (हि.स.)। राज्यसभासदः अरुणसिंहः गुरुवासरे अवदत् — “आगच्छाम सर्वे स्वदेश्याः स्वीकृत्य आत्मानं संकल्पयाम, स्वदेश्येन माध्यमेन आत्मनिर्भरस्य भारतस्य निर्माणं कुर्मः। एतत् निर्माणं भवतः प्रधानमन्त्रिणः विकसितस्य भारतस्य
मेले का शुभारंभ करते राज्यसभा सांसद अरुण सिंह


फिरोजाबादनगरम्, 09 अक्टूबरमासः (हि.स.)।

राज्यसभासदः अरुणसिंहः गुरुवासरे अवदत् — “आगच्छाम सर्वे स्वदेश्याः स्वीकृत्य आत्मानं संकल्पयाम, स्वदेश्येन माध्यमेन आत्मनिर्भरस्य भारतस्य निर्माणं कुर्मः। एतत् निर्माणं भवतः प्रधानमन्त्रिणः विकसितस्य भारतस्य संकल्पं पूरयितुं सशक्तं साधनं भविष्यति।”

आत्मनिर्भरतायाः प्रोत्साहनार्थम् उद्यानविभागस्य प्राङ्गणे आयोज्यमानस्य मेलायाः उद्घाटनं राज्यसभासदः अरुणसिंहः गुरुवासरे सूत्रच्छेदनपूर्वकं कृतवान्।

अस्मिन् अवसरे सांसदेन उक्तं यत् — स्वदेश्यमेलायां उद्योगविभागेन, खादी ग्रामोद्योगकेन्द्रेण, माटीकलाकेन्द्रण, हथकरघा वस्त्रविभागेन, रेशमविभागेन, ग्रामिणजीविकाभियानेन च स्वदेश्यउत्पादनानां आपणाः स्थापिताः। एषः स्वदेश्यमेला भारतस्य स्वदेश्यविचारधारायाः, संस्कृतेः च आत्मनिर्भरतायाः च प्रबोधनं करणीयः आयोजनः अस्ति। अस्य मेलायाः माध्यमेन देशीयकार्यक्रमाणां लघुउद्योगानां च उत्पादनानामेकं मंचं प्रदत्तं यत्र ते स्वहस्तनिर्मितान् उत्पादनान्, पारम्परिकवस्त्राणि, आभरणानि, हस्तशिल्पवस्तूनि, प्रादेशिकान्नानि च प्रदर्शयितुं विक्रयितुं च शक्नुवन्ति।

सः उक्तवान् — प्रधानमन्त्रिणः एषः आवाहनं भारतीयकलासंस्कृतेः परम्पराणां च रक्षणाय मत्वान्तरं वहति। “स्वदेश्यं गृह्णीत, देशं आत्मनिर्भरं कुर्मः” इति संकल्पेन एषः उत्सवः आयोजितः। अधुना आवश्यकता अस्ति यत् वयं स्वस्य दैनन्दिनजीवने स्वदेश्यवस्तूनि सम्मिलयेम, अद्य एव संकल्पं कुर्याम यत् अधुना परं केवलं स्वदेश्यवस्तूनामेव उपयोगं करिष्यामः। यस्मिन् भारतस्य भूमेः गन्धः अस्ति, युवकानां च श्रमः संलग्नः।

एते अवसरस्य समये भाजपा-जनपदाध्यक्षः उदयप्रतापसिंहः, जनपद-सहकारीवित्तकोषस्य अध्यक्षः अतुलप्रतापसिंहः, नगर महापौरा कामिनी राठौर, भाजपा-नगराध्यक्षः सतीषदिवाकरः, मुख्यविकासाधिकारी शत्रोहनवैश्यः, भारतीयजनतापक्षस्य माध्यमप्रभारी अमितगुप्तः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता