रतन टाटा इत्यस्य प्रथम पुण्यतिथौ मुख्यमंत्री अददात् श्रद्धांजलिम्
गुवाहाटी, 9 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री डॉ॰ हिमन्त बिस्वः शर्माणामकः गुरुवासरे देशस्य महानं उद्योगपतिं रतनं टाटनामानं प्रति तस्य प्रथमपुण्यतिथौ श्रद्धाञ्जलिं सस्नेहम् अर्पितवान्।मुख्यमन्त्रिणा सामाजिकमाध्यमेन एकः लेखः प्रकाशितः, यस्मिन् सः लिख
असमः मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा सोशल मीडिया पर रतन टाटा की पोस्ट की गयी फोटो


गुवाहाटी, 9 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री डॉ॰ हिमन्त बिस्वः शर्माणामकः गुरुवासरे देशस्य महानं उद्योगपतिं रतनं टाटनामानं प्रति तस्य प्रथमपुण्यतिथौ श्रद्धाञ्जलिं सस्नेहम् अर्पितवान्।मुख्यमन्त्रिणा सामाजिकमाध्यमेन एकः लेखः प्रकाशितः, यस्मिन् सः लिखितवान् — “अस्याः प्रथमपुण्यतिथेः अवसरि अहं महानं रतनं टाटनामानं स्मरामि, यस्य भारतदेशे प्रति प्रेम तथा असमराज्ये प्रति अनुरागः असीमः आसीत्।”

मुख्यमन्त्री अवदत् यत् — “मम तेन सह सम्बन्धः बहुवर्षपूर्वकालात् आसीत्, मम च भाग्यं यत् अहं तेन सह बहूनि ऐतिहासिकपरियोजनानि कृतवान्, येभ्यः असमराज्यस्य विकासदिशा परिवृत्ता। स्वास्थ्यसेवातः आरभ्य उद्योगपर्यन्तं च बहुषु क्षेत्रेषु तस्य योगदानं स्मरणीयम्। तस्य अनुपस्थितेः अनुभवः अत्यधिकः भवति।”अन्ते मुख्यमन्त्रिणा उक्तं “एवं महानात्मानं प्रति अहं हृदयस्य गाम्भीर्येण श्रद्धाञ्जलिं समर्पयामि।”

----------------------

हिन्दुस्थान समाचार