Enter your Email Address to subscribe to our newsletters
धाम्नि नमामि गंगे उत्सवावधौ स्वदेशी वस्तूनि क्रेतुम् प्रेरितवत्
वाराणसी,9 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशे वाराणसीस्थिते श्रीकाशीविश्वनाथधाम्नि गुरुवासरे श्रद्धालुान् एकवारप्रयोगस्य प्लास्टिकजन्यस्य संकटेभ्यः चेतयितुं प्रयासः कृतः।
पर्यावरणाय स्वास्थ्याय च “नमामि गंगे” समितेः सदस्यैः महर्षि योगी वेदविज्ञानविद्यापीठस्य वेदपाठीबालकैः सह श्रद्धालुं जागरूकं कृत्वा उत्सवकालिनेषु स्वदेशी वस्तूनि क्रेतुं अपील् कृतम्। धामे राष्ट्रध्वजम् आरोह्य “स्वदेशी अपनाय आत्मनिर्भर भारतं कुरुत” इत्यत्र आवाहनं कृतम्।
“नमामि गंगे” काशीक्षेत्र-संयोजकस्य राजेशशुक्लस्य नेतृत्वे नागरिकान् निर्देशितवान् – यदा विपणिं गच्छन्ति तदा कपडा वा जूट-थैलकं स्वसहाय्यं गृहीत्वा गन्तव्यं गच्छतु तथा एकवारप्रयोगस्य प्लास्टिकस्य उपयोगे विरोधं कुरुत।
अस्मिन अवसरे काशीक्षेत्र-संयोजकः उक्तवान् – “अस्माभिः स्वशक्तिम् अवगन्तव्यम्, आत्मनिर्भरत्वं अंगीक्रियते। आत्मनिर्भर भारत आवाहने ‘स्वदेशी’ गौरवम् च ‘अन्त्योदय’ दर्शनम् अपि अन्तःस्थितम्।
एकवारप्रयोगस्य प्लास्टिकस्य उत्पादनं च उपयोगं च न्यूनं कृत्वा अस्माभिः आगामिनां पीढीषु सुरक्षितं पर्यावरणं प्रदातुं शक्यते।”
---------------
हिन्दुस्थान समाचार