Enter your Email Address to subscribe to our newsletters
भाेपालम्, 9 अक्टूबरमासः (हि.स.)। अद्य (गुरुवासरे) विश्वडाकदिवसः आचर्यते। प्रतिवर्षं नवमः अक्टूबरमासस्य दिनः अनेन नाम्ना मन्यते, यः 1874 तमे वर्षे स्विट्ज़रलैण्डस्य राजधानी बर्ननगरे संस्थापितायाः यूनिवर्सल् पोस्टल् यूनियन इत्यस्य स्थापनावर्धापनदिनम् अस्ति। सन् 1969 तमे वर्षे टोक्योजापाननगरे आयोजितया यूपीयू–काँग्रेस्या अनेन दिनेन विश्वडाकदिवसः इति आधिकारिकं नाम दत्तम्।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनः यादवः अस्मिन् विश्वडाकदिवसे डाकसेवायाम् संलग्नानां कर्मिणां प्रति शुभकामनाः प्रेषितवान्।
मुख्यमन्त्री डॉ. यादवेन सोशल्मीडिया–मञ्चे ‘एक्स्’ इत्यस्मिन् आलेखम् कृत्वा लिखितम् —
“देशस्य प्रत्येकस्मिन् कोणे यावत् संवेदनानां, सन्देशानां, विश्वासस्य च सूत्रं सुदृढं कुर्वन्तः यूयं सर्वे डाककर्मिभ्रातरः विश्वडाकदिवसस्य निमित्तं हार्दिकां शुभकामनां च स्वीकुर्वन्तु। पर्वतप्रदेशेषु दुर्गमेषु वादिषु, मरुस्थलस्य तप्तभूमिषु, घनवनानां अन्तर्भागेषु, दूरदूरस्थेषु ग्रामेषु च यूयम् अथकं श्रमं समर्पणं च प्रदर्श्य दूर्यः अपास्य, सम्बन्धान् जीवितान् कृतवन्तः इति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता