इतिहासस्य पृष्ठेषु दशमः अक्टूबरदिनाङ्कः विशेषमहत्त्वं वहति — 1910 तमे वर्षे प्रथमः अखिलभारतीयहिन्दीसम्मेलनः आयोजितः आसीत्
अथ 1910 तमे वर्षे वाराणस्यां प्रथमम् अखिलभारतीयं हिन्दीसम्मेलनम् आयोजितम्, यस्य अध्यक्षता महामना मदनमोहनमालवीयेन कृताऽभवत्। एषः सम्मेलनः हिन्दीभाषायाः साहित्यस्य च उत्थानार्थं महत्त्वपूर्णं चरणमासीत्। तस्मिन् काले हिन्दीसाहित्यस्य शिक्षायाश्च प्रोत
हिन्दी साहित्य सम्मेलन का बीजारोपण नागरी प्रचारिणी सभा काशी की वाटिका में ही पनपा था। फोटो - इंटरनेट मीडिया


अथ 1910 तमे वर्षे वाराणस्यां प्रथमम् अखिलभारतीयं हिन्दीसम्मेलनम् आयोजितम्, यस्य अध्यक्षता महामना मदनमोहनमालवीयेन कृताऽभवत्। एषः सम्मेलनः हिन्दीभाषायाः साहित्यस्य च उत्थानार्थं महत्त्वपूर्णं चरणमासीत्। तस्मिन् काले हिन्दीसाहित्यस्य शिक्षायाश्च प्रोत्साहनस्य आवश्यकता अनुभव्यमास। सम्मेलनस्य मुख्योद्देशः आसीत् — हिन्दीभाषायाः देशव्यापीमान्यता, साहित्यिकगतिविधीनां प्रोत्साहनं, हिन्दीभाषया राष्ट्रीयचेतनायाः जागरणं च। अस्मिन् अवसरि देशभरतः आगताः लेखकाः, विद्वांसः, भाषाप्रेमिणश्च उपस्थिताः। ते सर्वे हिन्दीशैलीं व्याकरणं साहित्यदृष्टिकोणं च विषये विचारविनिमयं कृतवन्तः। सम्मेलनः हिन्दीभाषायाः प्रचारसंरक्षणयोः नवदिशां प्रदत्तवान्। अस्य माध्यमेन भाषाप्रेमिषु एकता–संघटनयोः भावना अपि विकसिताभवत्। एतदायोजनं हिन्दीसाहित्यसंस्कृतेः इतिहासे मीलस्तम्भः सिद्धम्।

हिन्दीसाहित्यभाषयोः उन्नयनं प्रति सततं सचेष्टा गौरवमण्डिता संस्था “अखिलभारतीय–हिन्दीसाहित्य–सम्मेलनम् (प्रयाग)” इत्यस्य बीजरोपणस्य श्रेयः अपि काश्याः नागरी–प्रचारिणी–सभायाः नाम्नि अंकितम् अस्ति। अल्पेभ्यः एव ज्ञायते यत् हिन्दीसेवी–यशःपुरुषः महामना–मदनमोहन–मालवीयस्य मनसि “हिन्दीम् हिन्दुस्थानस्य ललाटबिन्दुरूपेण स्थापयितुम्” इति विचारः अपि अस्याः नागरी–सभायाः प्रयत्नैः एव प्रस्फुटितः। सन् 1910 तमे वर्षे मालवीयेन अध्यक्षतायाम् आयोजिते प्रथमसम्मेलने स्वाध्यक्षीय–भाषणे स्वयं उक्तं यत्, आयोजनस्य कल्पना कियत् गहनमनन–मन्थनानन्तरं सभायाः वाटिकायामेव पल्लविताभवत्। अस्य ऐतिहासिकसम्मेलनस्य आयोजनरूपप्राप्त्यर्थं यानि तर्कवितर्क–वादविवाद–मनन–विमर्शानि अभवन्, तेषां योगदानं महत्तममासीत्। तेषां विस्तृतवर्णनानि अद्यापि नागरी–प्रचारिणी–सभायाः प्राचीनपत्रावलेषु, प्रकाशिताङ्केषु, वार्षिक–विवरणिकासु, संस्थायाः प्रबन्ध–समितेः साधारण–सभायाश्च प्रतिवेदनेषु लिपिबद्धानि सन्ति।

अनन्तरं प्रयागे साहित्य–सम्मेलनस्य स्वतन्त्र–कार्यालयस्य स्थापनेन, राजर्षेः बाबोः पुरुषोत्तमदास–टनडनस्य कर्मठ–अंशदानस्य च कारणेन संस्था गौरव–शिखरं प्राप्तवती। महात्मा–गान्धिनः आशीर्वाद–प्राप्त्या संस्था हिन्दी–जगति अपारं श्रेयः अवाप्तवती। तथापि अस्य वटवृक्षस्य मूलाभ्यन्तरं लिप्टा नागरी–प्रचारिणी–सभायाः आङ्गनात् उत्पन्ना मृत्तिकागन्ध एव स्मरणीयतया स्थिताऽस्ति।

सर्वविद्यायाः राजधानी–काश्याः मणिमुकुटरूपेण प्रसिद्धः काशी–हिन्दू–विश्वविद्यालयस्य राष्ट्रीय–संग्रहालयं “भारत–कला–भवनं” अपि नागरी–प्रचारिणी–सभायाः सदा ऋणी भवति। एषः अमिटः तथ्यः अस्ति यत् न केवलं द्वौ–चत्वारि–दश, अपि तु पूर्ये द्वाविंशतिवर्षपर्यन्तं संग्रहालयस्य धरोहराणां संरक्षण–संवर्धनयोः दायित्वं सभा एकः चौकन्नः अभिभावकः इव वहन्ती आसीत्। संवत् 1986 तमे वर्षे गुरुदेव–रवीन्द्रनाथ–ठाकुरस्य अध्यक्षतायाम् स्थापितस्य भारत–कला–परिषदः अतुलनीयः कोशः प्रथमं सभायै एव सुपुर्दः। संवत् 2007 पर्यन्तं तस्य पुष्टिवर्धनं सभायाः संरक्षणे एव सम्पन्नम्। ततः पूर्वं एषः कला–वैभवः “सेंट्रल–हिन्दू–स्कूलस्य” एकस्मिन् भवनस्थः आसीत्। सभायाः संरक्षणे आगत्य सः निधिः सततं समृद्धः जातः। परं संग्रहालयस्य अस्याः असीम–विस्तारस्य कारणेन नागरी–सभायाः पक्षाः संकुचिताः अभवन्। दैवयोगेन तस्मिन् समये काशी–हिन्दू–विश्वविद्यालयस्य पक्षतः संग्रहालय–संरक्षणाय यः सकारात्मकः प्रस्तावः प्राप्तः, तेन संवत् 2007 तमे वर्षे अस्य स्थानान्तरणं विश्वविद्यालय–परिसरे कृतम्।

संवत् 2006 तमे सभा अप्रतिम–कथाकारं मुंशी–प्रेमचन्दं स्मारक–निर्माणेन कृताञ्जलिं अर्पितवती। तस्मिन् एव विक्रमी–वर्षे सभायाः निज–मुद्रणालयस्य आरम्भः अभवत्, यस्य व्यवस्थापकः मुंशी–जीस्य अनुजः महताबरायः नियुक्तः। तेन एव लमही–ग्रामे प्रेमचन्द–स्मारकस्य स्थापना–निर्णयः कृतः। महताब–बाबुना ग्रामे स्थितं स्व–पैतृक–गृहस्य अंशं सभायै दत्तम्। समीपस्थं भूमिखण्डं क्रीत्वा तत्रैव प्रेमचन्द–स्मारकस्य स्थापना कृता। तत्र मुंशी–जीस्य संगमरमर–प्रतिमा स्थापिताऽभवत्। स्मारकस्य शिलान्यासं तत्कालीन–राष्ट्रपतिः बाबूराजेन्द्रप्रसादः कृतवान्।

महत्वपूर्णघटनाचक्रम्

1756 – ब्रिटिश–गवर्नर–जनरलः रॉबर्ट–क्लाइवः कलकत्तायाः पुनः अधिकारार्थं मद्रासतः प्रस्थितवान्।

1846 – ब्रिटिश–खगोलविदः विलियम–लासेलः नेपच्यूनस्य प्राकृतिक–उपग्रहस्य खोजां कृतवान्।

1868 – क्यूबा राष्ट्रं स्पेन्–देशात् स्वतन्त्रतायै विद्रोहं कृतवन्।

1910 – वाराणस्यां मदनमोहन–मालवीयस्य अध्यक्षतायाम् प्रथमम् अखिलभारतीय–हिन्दी–सम्मेलनम् आयोजितम्।

1924 – शिकागो–नगरे लोयोला–विश्वविद्यालयस्य लेक–शोर–परिसरे “अल्फा–डेल्टा–गामा” बिरादरी संस्थापिता।

1942 – सोवियत–संघेन ऑस्ट्रेलिया–देशेन सह राजनयिक–सम्बन्धाः प्रारब्धाः।

1964 – टोकियो–ग्रीष्म–ओलम्पिकस्य प्रथमवारं दूरदर्शन–सीधा–प्रसारणम् अभवत्।

1970 – फिजी–देशः स्वतन्त्रतां प्राप्तवान्।

1971 – अमेरिका–देशे एरिजोना–राज्यस्य लेक–हवासु–नगरमध्ये लन्दन–ब्रिज् पुनर्निर्मितः।

1978 – रोहिणी–खादिलकरा राष्ट्रीय–चतुरङ्ग–प्रतियोगितां विजित्य प्रथम–भारतीय–महिला अभवत्।

1986 – सैन–सल्वाडोर–नगरे सप्तसप्तांश–तीव्रतायुक्त–भूकम्पे 1500 जनाः मृताः।

1990 – अमेरिकायाः 67 तमः मानव–अन्तरिक्ष–मिशनं “डिस्कवरी 11” अन्तरिक्षात् प्रत्यागतम्।

1991 – भारतदेशेन विश्व–कैरम्–प्रतियोगितायाः टीम–खिताबः जितः।

1992 – द्वितीयः हुगली–पुलः “विद्यासागर–सेतु” उद्घाटितः।

1999 – सन् 2006 तमे राष्ट्रकुल–क्रीडा–मेलबोर्न–आयोजनस्य घोषणा।

2000 – श्रीलंकेयः पूर्व–प्रधानमन्त्री सिरीमाओ–भण्डारनायके दिवंगता।

2001 – बाङ्ग्लादेशे खालिदा–जिया प्रधानमन्त्रिपदे अभिषिक्ताभवत्।

2003 – भारतदेशेन इस्रायल–रूसयोः सह एवाक्स–निर्माणार्थं समझौतः कृतः।

2004 – ऑस्ट्रेलिया–देशस्य संसदीय–चुनावे प्रधानमन्त्री जान–हावर्डस्य भारी–जयः।

2005 – एंजेला–मार्केल जर्मनी–देशस्य प्रथम–महिला–चांसलर अभवत्।

2008 – आईसीआईसीआई–बैंकस्य शेयर–मूल्येषु तीव्र–पतनं लिपिबद्धम्।

2014 – भारतस्य कैलाश–सत्यार्थेः नोबेल–पुरस्कारस्य घोषणा।

जन्मानि

1899 – श्रीपाद–अमृत–डांगे — प्रारम्भिक–भारतीय–कम्युनिस्ट–नेता।

1902 – के. शिवराम–कारन्तः — कन्नड–भाषायाः विख्यातः साहित्यकारः।

1906 – आर. के. नारायणः — भारतीयः उपन्यासकारः।

1910 – द्वारकानाथ–कोटणीसः — द्वितीय–विश्वयुद्धे चीनदेशे निःस्वार्थ–सेवाः दत्वा जीवनत्यागं कृतवान्।

1912 – डॉ. रामविलास–शर्मा — हिन्दी–साहित्यस्य प्रसिद्धः आलोचकः।

1920 – प्रकाशचन्द्रसेठी — मध्यप्रदेशस्य भूतपूर्व–मुख्यमन्त्री।

1923 – शिवराज–रामशरणभारतीयः वैज्ञानिकः।

1924 – बलबीरसिंहः — प्रसिद्धभारतीयः हॉकीक्रीडकः।

1933 – मदनमोहनपुञ्चीः — भारतस्य 28 तमः मुख्य–न्यायाधीशः।

1954 – रेखाभारतीयचलच्चित्र–अभिनेत्री।

1988 – मंजीतसिंहः भारतीयः रोवर–एथलीटः।

1995 – सुतीर्था–मुखर्जी — भारतीयटेबलटेनिसक्रीडकः।

निधनानि

1974 – लुडमिला–पावलीचेंको — द्वितीय–विश्वयुद्धस्य वीराङ्गना।

1983 – रूबी–मेयर्स — 1930 तमकस्य दशकस्य प्रसिद्धा अभिनेत्री।

2007 – एस. आर. बोम्मई — जनतापक्षस्य राजनीतिज्ञः।

2011 – जगजीतसिंहः —गजल–सङ्गीतस्य सम्राट्।

2015 – मनोरमा (तमिल–अभिनेत्री) दक्षिणभारतीय–चलच्चित्रस्य प्रसिद्धा हास्य–अभिनेत्री।

2022 – मुलायमसिंहयादवः — प्रसिद्धः भारतीयः राजनीतिज्ञः, समाजवादीनेता, उत्तरप्रदेशस्य भूतपूर्वमुख्यमन्त्री।

महत्वपूर्णाः दिवसाः

विश्वमानसिकस्वास्थ्यदिवसः।

राष्ट्रीयडाकतारदिवसः।

राष्ट्रीयविधिकसहायतादिवसः (सप्ताहः)।

--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता