Enter your Email Address to subscribe to our newsletters
कैनबरा (ऑस्ट्रेलिया) 09 अक्टुबरमासः (हि.स.) भारतीयः रक्षामन्त्री राजनाथसिंहः द्विदिवसीयधिकृतयात्रायै तत्र आगतः। तस्य रॉयल् ऑस्ट्रेलियन् वायुसैनास्थाने आतिथ्येन उत्साहेन च स्वागतं कृतम्। सः “एक्स” इति सामाजिकमाध्यमे लिखितवान् — “कैनबरा-नगरस्थे रॉयल् ऑस्ट्रेलियन् वायुसैनास्थाने आगमनसमये ऑस्ट्रेलियादेशस्य सहायकरक्षामन्त्री पीटरखलील् मया सस्नेहम् अभ्यागतः। मम मित्रं, ऑस्ट्रेलियादेशस्य उपप्रधानमन्त्री रक्षामन्त्री च रिचर्ड् मार्ल्स् इत्यनेन सह शीघ्रं द्विपक्षीयभेटं कर्तुं मम आकाङ्क्षा अस्ति।”
आधिकृतविज्ञप्त्यां निर्दिष्टं यत्, एषा यात्रा तस्मिन् ऐतिहासिकसन्धौ सम्पद्यते यदा भारतम् ऑस्ट्रेलियं च व्यापकं सामरिकसहकार्यं (CSP) इत्याख्यं पञ्चवर्षीयं संवर्धनं सम्पूर्णं कुर्वन्ति। 2014 वर्षात् अनन्तरं एषः प्रथमः रक्षामन्त्रिणः ऑस्ट्रेलियायात्रा अस्ति। यात्रायाः प्रमुखम् आकर्षणं भवति तस्य ऑस्ट्रेलियदेशीयसमकक्षेण सह द्विपक्षीयसंवादः। सः सिड्नी-नगरे व्यावसायिकं गोलमेजसभाम् अध्यक्ष्यतामपि करिष्यति, यत्र उभयोः पक्षयोः उद्योगजगतः प्रमुखाः भागं गृह्णीयुः।
सः ऑस्ट्रेलियदेशस्य अन्यैः राष्ट्रियनेतृभिः सह अपि साक्षात्कारं करिष्यति। एषा यात्रा उभयपक्षयोः मध्ये द्विपक्षीयसंबन्धान् रक्षासहकार्यं च सुदृढं कर्तुं नवान् सार्थकान् च उपक्रमान् अनुसन्धातुं महत्त्वपूर्णम् अवसरं दास्यति। यात्राकाले त्रयः परामर्शः हस्ताक्षरिताः भविष्यन्ति इति अपि विज्ञप्तौ उक्तम्। कालक्रमेण उभयोः देशयोः रक्षासम्बन्धाः विस्तृताः अभवन्, यस्मिन् व्यापकसंवादः, सैन्यविनिमयः, उच्चस्तरीयभेटाः, क्षमता-विकासप्रशिक्षणकार्यक्रमाः, सागरसहयोगः, नौकानां आगमनप्रयाणानि, द्विपक्षीयाभ्यासाश्च अन्तर्भवन्ति।
भारतम् ऑस्ट्रेलियां च स्वद्विपक्षीयसंबन्धान् 2009 तमे वर्षे सामरिकसहकार्यरूपेण सम्वर्ध्य 2020 तमे वर्षे व्यापकसामरिकसहकार्यरूपेण (CSP) विकसितवन्तौ। उभयोः देशयोः मध्ये गाढः सम्बन्धः विद्यते, यः परामर्श-मूल्येषु — बहुलतायाम्, वेस्टमिन्स्टर-शैलीलोकतन्त्रे, राष्ट्रमण्डलपरम्परासु, वर्धमानआर्थिकसहभागितायां, उच्चस्तरीयसंवादेषु च निहितः। दीर्घकालपर्यन्तं जनजनयोः मध्ये स्थिताः सम्बन्धाः, ऑस्ट्रेलियविश्वविद्यालयेषु भारतीयविद्यार्थिनां उपस्थिति:, पर्यटनक्रीडासम्बन्धाश्च उभयोः राष्ट्रयोः स्थायीसहकार्यम् अधिकं दृढीकृतवन्तः।
रिचर्ड् मार्लेसेन् रक्षामन्त्री जून् 2025 मध्ये भारतम् आगत्य स्वसमकक्षेण राजनाथसिंहेन सह साक्षात्कारं कृतवान्। तेन प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि साक्षात्कारः कृतः आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता