सोनीपते पटवारी संघः कृतवान् धरनाप्रदर्शनं, पदोन्नतिं प्रशिक्षणावधिंं न्यूनीकर्तुम् अभ्यर्थितम्
-एसोसिएशन नेदी दीपावल्याः परम् आंदोलनस्य संचेतना सोनीपतम्, 9 अक्टूबरमासः (हि.स.)।हरियाणाराज्यस्य सोनीपत्-जिलायां हरियाणा-पटवारी-तथा-कानूनगो-संघेन नव-नियुक्त-पटवारिणां समस्याः प्रति चिन्तां व्यक्त्वा गुरुवासरे एकदिवसीयं धरनं प्रदर्शनं च कृतम्। ततः
सोनीपत:  धरने पर अपनी मांगों को लेकर धरना देते हुए पटवारी


-एसोसिएशन नेदी दीपावल्याः परम् आंदोलनस्य संचेतना

सोनीपतम्, 9 अक्टूबरमासः (हि.स.)।हरियाणाराज्यस्य सोनीपत्-जिलायां हरियाणा-पटवारी-तथा-कानूनगो-संघेन नव-नियुक्त-पटवारिणां समस्याः प्रति चिन्तां व्यक्त्वा गुरुवासरे एकदिवसीयं धरनं प्रदर्शनं च कृतम्। ततः प्रदेशस्य मुख्यमन्त्रिणः नाम लेखितं ज्ञापनं जिल-उपायुक्तस्य माध्यमेन समर्पितम्।

सङ्घेन उक्तं यत् यदि मुख्यमन्त्रिणा कृतायाः घोषणायाः विषये शीघ्रं अधिसूचना (Notification) न निर्गम्यते, तर्हि दीपावलिपर्वात् अनन्तरं सम्पूर्णे प्रदेशे हड़तालं करिष्यन्ति।

सङ्घस्य कथनम् — ७ जनवरी २०२५ तमे दिने पञ्चकूले मुख्यमन्त्रिणा एषा घोषणा कृता आसीत् यत् — नव-नियुक्त-पटवारिणां प्रशिक्षण-कालः अर्धतया संवत्सरात् (१.५ वर्षात्) न्यूनः कृत्वा एकवर्षः करिष्यते। प्रशिक्षणकालः सेवाकालस्य भागः भविष्यति, प्रशिक्षणकाले च पूर्ण-वेतनमानं प्रदास्यते इति।

सङ्घस्य आरोपः अस्ति यत् दशमासान् अतीतान् अपि सन्तान्, तस्य घोषणायाः अधिसूचना अद्यापि न प्रकाशिताः। अस्य परिणामस्वरूपं प्रशिक्षणरत-पटवारयः न पूर्णं वेतनं लभन्ते, न च तेषां परीक्षाः आयोज्यन्ते। भू-अभिलेख-निदेशालयेन हरियाणे प्रदत्त-निर्देशानुसारं न प्रशिक्षण-पत्राणि गृह्यन्ते, न च एक-अक्टोबरात् त्रिमासपर्यन्तं स्वतन्त्र-हल्के (अर्थात् कार्यक्षेत्रस्य) प्रभारः प्रदत्तः।

सङ्घस्य अध्यक्षः सन्नी नामकः मुख्यमन्त्रिणं प्रति निवेदनं कृतवान् — “भवान् स्वयमेव अस्मिन् विषयेस्मिन् हस्तक्षेपं कृत्वा प्रशिक्षण-कालं सम्बन्धिनं अधिसूचनां शीघ्रं प्रकाशितुं प्रयत्नं करोतु।”

सङ्घेन अवदत् यत् तेषां मुख्यमन्त्रिणः संवेदनशीलतायां पूर्णं विश्वासः अस्ति, तथा च ते आशां कुर्वन्ति यत् सरकारः शीघ्रमेव अस्मिन् विषयेस्मिन् सकारात्मकं निर्णयं कृत्वा पटवारी-कानूनगो-वर्गाय रक्षणं दास्यति।

---------------

हिन्दुस्थान समाचार