Enter your Email Address to subscribe to our newsletters
- छत्तीसगढ़े शीघ्रमेव गवे मेलिष्यति गौमातुः अधिकारः -मुख्यमंत्री सायः
रायपुरम्, 8 अक्टूबरमासः (हि.स.)।बस्तरप्रदेशे नक्सलीनां नाशः सम्पन्नः, अधुना धर्मद्वेषिणां नाशः कर्तव्यः इति वचनं पञ्चदिवसीय-हनुमत्कथायाः समापनसमये बागेश्वरधामपीठाधीश्वरः पण्डितधीरेंद्रकृष्णशास्त्री इत्यनेन बुधवासरसायं प्रदत्तम्। तेन उक्तं यत् — बिच्छोः विषं भवति, किन्तु महात्मनाम् अस्ति भजनं तपश्च। स एव न हिन्दुः यो अधर्मस्य विरुद्धं स्वरं नोत्थापयति। अस्माभिः अधर्मविरुद्धं दृढतया स्वरः उत्तापनीयः। उच्चारणं यथा भवतु, उच्चाचारः तु भवितव्यः एव। यदि आचरणं उच्चं स्यात्, तर्हि यत्किंचन विघ्नं स्यात् अपि, जयः नित्यं भवति।
कथाश्रवणाय आगतः छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेवसायः अपि भाषमाणः उक्तवान् यत् — राज्ये नक्सलवादेन सह दृढं युद्धं प्रवर्तते, स च नक्सलवादः सम्पूर्णतः अन्त्यावस्थायां स्थितः। तस्य मेरुदण्डः भङ्गितः, स च अन्तिमश्वासं गृह्णाति — एतत् सर्वं प्रभोः श्रीरामस्य हनुमानजीस्य च आशीर्वादेनैव सम्भवितम्।
गौ-अभयारण्य-निर्माणस्य विषयम् उद्धृत्य मुख्यमंत्री उक्तवान् — तहसीलस्तरे पञ्चसहस्रं गोठान् स्थापयितुं मन्त्रिपरिषदासु चर्चा जाता, यथा महाराष्ट्रे गवेः “गौमाता” इति दर्जा प्रदत्तः, तथैव वयं अपि छत्तीसगढे शीघ्रमेव गवेः “गौमाता” इति दर्जं दास्यामः। तदर्थं आवश्यकाः सर्वाः प्रक्रियाः शीघ्रं सम्पन्ना भविष्यन्ति, ततः तस्याः घोषणापि क्रियिष्यते।
पण्डितधीरेंद्रशास्त्री उक्तवान् — मनः माधवेन संयोजय, तनुं तु संसारेण। यदा यथायोग्यं संयोजनं भवति तदा एव दीपः प्रज्वलति। संयोजकः पूज्यनीयः, न तु विभेदकः। अस्माभिः प्रेमा अस्ति, किन्तु न रामे, अपि तु पड़ोसी-पड़ोसने इत्यादिषु। जगति प्रेम, परमात्मनि तु केवलं चित्रे प्रेम।
ते पुनः अवदन् — बाह्यतः संसारी भव, अन्तः सन्यासी भव। यदि हनुमानं गुरुरूपेण स्वीकुर्याः, तर्हि त्वं स्वयमेव रामस्य समीपं गमिष्यसि न, किन्तु स एव त्वां नेतुं आगमिष्यति। हनुमानस्य एषा लीला — स एव राजानं करोति, स एव रामेण मिलयति। अग्नौ यथा दाहशक्तिः अस्ति, तथैव रक्षणशक्तिः अपि अस्ति। पृथिव्यां अन्ये रामाः भवन्तु, किन्तु हनुमानवत् भक्तः अन्यः कश्चन न। ये हनुमानस्य भक्ताः भवन्ति, ते रोगिणः अपि निरोगिणो भवन्ति।
पण्डितधीरेंद्रकृष्णशास्त्री अवदत् — यदा नेतारः व्यस्ताः भवन्ति, तदा स्वस्य सहायं प्रेषयन्ति, “त्वं गच्छ, अहं न आगच्छामि” इति। तथैव यदा परमात्मा स्वयं न आगच्छति, तदा महात्मानः प्रेष्यन्ते।
छत्तीसगढ़े दक्षिणपीठाधीश्वरः राजीवलोचनदासमहाराजः, वेदलक्ष्मीगौमातापरम्परायाः प्रचारकः मलूखपीठाधीश्वरः अभिरामदेवाचार्यमहाराजः च — एतयोः पदयात्रायां (७–१६ नवम्बर) विशिष्टभूमिका इत्यपि स्मारितम्।
पण्डितधीरेंद्रशास्त्री समाजसेवी बसन्तअग्रवालस्य आभारं व्यक्तवान्, यतः तेन सत्सङ्गाय अवसरः प्रदत्तः, संतसङ्गः च लब्धः।
तेन छत्तीसगढ़पुलिसस्य साइबर-ठगविरुद्धं प्रवर्तमान-जागरूकतायाः अभियानस्य प्रशंसा अपि कृता।
पण्डितस्य ज्येष्ठभ्राता आचार्यलोमेशगर्गः अपि उपस्थित्य धर्मपालनस्य, धर्माचारणस्य च महत्त्वं प्रतिपादितवान्।
अस्मिन् अवसरे मुख्यमंत्री विष्णुदेवसायः, तस्य पत्नी कौशिल्यासायः, राजीवलोचनमहाराजः, समाजसेवी बसन्तअग्रवालः तस्य परिवारः, मन्त्रिगणः, विधायकाः, जनप्रतिनिधयः, बहवः नागरिकाः च उपस्थिताः।
उल्लेखनीयम् यत् समाजसेवी चन्दन–बसन्तअग्रवालयोः नेतृत्वे स्व. पुरुषोत्तमअग्रवालस्मृतिफाउण्डेशनस्य तत्वावधानात् अवधपुरीमैदान-श्रीनगरमार्गे गुडियारीप्रदेशे ४–८ अक्टोबरपर्यन्तं श्रीहनुमत्कथा आयोजिता आसीत्। अन्ते चन्दन–बसन्तअग्रवालाभ्यां पञ्चदिवसीय-हनुमत्कथायाः आयोजनसफलतायै सर्वेषां प्रति आभारः व्यक्तः।
हिन्दुस्थान समाचार