हिमाचलस्य जनजातीयक्षेत्रे पुनः हिमपातः, शिमलायाः विकसितः आतपः
शिमला, 09 अक्टूबरमासः (हि.स.)। हिमाचलप्रदेशस्य जनजातीयक्षेत्रेषु मौसमस्य तीव्रता निरंतरम् अस्ति। किन्नौर् तथा लाहौल्-स्पीति जिल्विषु पुनः हिमवर्षा अभवत्। शिमलायां च राज्यस्य अन्येषु भागेषु अद्य प्रभाते सूर्यकिरणाः प्रस्फुटिताः, यतः जनाः शान्तिपूर
शिमला में धूप


शिमला, 09 अक्टूबरमासः (हि.स.)।

हिमाचलप्रदेशस्य जनजातीयक्षेत्रेषु मौसमस्य तीव्रता निरंतरम् अस्ति।

किन्नौर् तथा लाहौल्-स्पीति जिल्विषु पुनः हिमवर्षा अभवत्। शिमलायां च राज्यस्य अन्येषु भागेषु अद्य प्रभाते सूर्यकिरणाः प्रस्फुटिताः, यतः जनाः शान्तिपूर्णं श्वासं गृह्णीते स्म।

राज्यस्य समतलीयभागेषु त्रयः दिनानि सततं वर्षा अभवत्। तथापि गुरुवासरे मौसमः सुशान्तः जातः। किन्तु मौसमविभागेन शतानि २४ घण्टानि मध्ये राज्यस्य समतली तथा मध्यपर्वतीय क्षेत्रेषु हल्की-से-मध्यमः वर्षा तथा उच्चप्रदेशेषु हिमवर्षा सम्भाव्यते इति सूचितम्। एतेषु परिस्थितिषु अपि किमपि चेतावनी प्रकाशितम् नास्ति।

विभागस्य अनुसारं पश्चिमीयविक्षोभः अशक्तः जातः। आगामी ११-१५ अक्टूबरपर्यन्तं सम्पूर्णप्रदेशे वातावरणं स्पष्टं तथा शुष्कं भविष्यति।

एतेषु जनजातीय तथा उच्चप्रदेशेषु गतदिनानि भूतपूर्वं भारी हिमवर्षायाः कारणेन शीतप्रकोपः जारी अस्ति। लाहौल्-स्पीति जिल्विषु न्यूनतम् तापमानं शून्यस्य तले अवलम्बितम्।

केलाङ्गे गुरुवासरे माइनस् १° सेल्सियस तापमानम् अभवत्।

कुकुमसरेये माइनस् ०.९°, ताबौ ३.५°, नारकण्डा ५.५°, कुफरी ७.८°, मनाली ७.७°, कल्पा ३°, पालमपुर ९.५°, शिमला ९.८°, भुंतर ११°, संदरनगर ११.५°, सोलन १०.४° तथा बजुआरा ११° सेल्सियस तापमानं अभवत्।

राज्यस्य प्रतिशतं न्यूनतम् तापमानं सामान्यतः २.७° नीचं स्थितम्।

गत २४ घण्टासु सराहने अधिकतमं २५ मिमी वर्षा अभवत्। सांगले १२, मनाली ११, गोहर १० तथा कल्पा ८ मिमी वर्षा अभवत्।

किन्नौरस्य ऊर्ध्वप्रदेशेषु गतरात्रौ हिमवर्षा तथा मध्यम ऊर्ध्वप्रदेशेषु भारी वर्षा जनजीवनं प्रभावितम्। जिल्वस्य सीमान्तर्ग्रामे छितकुले अद्य प्रभाते लगभग द्वौ इञ्चे नव-हिमवर्षा अभवत्।

हिमवर्षा वर्षा च बागवान् जनानां क्लेशं उत्पादयति। अनेकानां उच्चप्रदेशेषु सेबफलानि अद्यापि वृक्षेषु स्थितानि, यतः तुडानकर्म बाधितम्। एतत् नगदीफलं सम्बन्धिनां आर्थिकहानिं उत्पादयति।

लाहौल्-स्पीति जिल्लासु अपि हिमवर्षायाः कारणेन जनजीवनं प्रभावितम्। मार्गाः अपि कठिनावस्थायाम्। मनाली-लेह तथा मनाली-काजा मार्गेषु हिमवर्षायाः कारणेन सीमा सड़क संगठनम् सड़कपुनर्निर्माणकर्म शीघ्रतया आरब्धवान्।

---------------

हिन्दुस्थान समाचार