वाराणस्यां पीलीकोठ्यां ‘स्मार्ट वेस्ट मैनेजमेंट स्मार्ट ट्रांसफर स्थानकात्’ अपि भविष्यति अवकरनिस्तारणम्
वाराणसी,9 अक्टूबरमासः (हि.स.)। वाराणसीनगरस्य उत्तरप्रदेशराज्येऽधुना “स्मार्ट् वेस्ट् मॅनेजमेंट् स्मार्ट् ट्रान्स्फर् स्टेशन” इत्यस्मिन् अपि अपशिष्टनिरोधः साध्यते। आदम्पुरक्षेत्रे पीलीकोठीमध्ये स्थितस्य स्टेशनस्य प्रतिदिनक्षमता षष्टि टनानि अस्ति। अ
स्मार्ट ट्रान्सफर स्टेशन में खड़ी गाड़िया


वाराणसी,9 अक्टूबरमासः (हि.स.)।

वाराणसीनगरस्य उत्तरप्रदेशराज्येऽधुना “स्मार्ट् वेस्ट् मॅनेजमेंट् स्मार्ट् ट्रान्स्फर् स्टेशन” इत्यस्मिन् अपि अपशिष्टनिरोधः साध्यते। आदम्पुरक्षेत्रे पीलीकोठीमध्ये स्थितस्य स्टेशनस्य प्रतिदिनक्षमता षष्टि टनानि अस्ति। अस्मिन् स्थानान्तरिते स्थानके गृहाणि प्रतिष्ठानानि च यः अपशिष्टः उद्गच्छति, तत् कैप्सूल् रूपेण सङ्कुचितं कृत्वा हुक्-लोडर् इत्यस्य माध्यमेन करसडा रम्ना स्थले प्लान्टाय प्रेषितं भविष्यति, यतः कस्यचित् स्थले अपशिष्टस्य संचयः न दृश्यते।

नगरायुक्तेन गुरुवासरे विज्ञापितम् – यस्मिन् स्थले प्लान्टस्य निर्माणं कृतम्, तस्मिनैव स्थले पूर्वं अपशिष्टस्य ढीगः स्थाप्य दुर्गन्धः च व्याप्यते स्म। नगरनिगमे अत्र ५.४८ करोड् रूप्यकाणां व्ययेण स्मार्ट् ट्रान्स्फर् स्टेशन, धनेसरा तालाबस्य सौन्दर्यीकरणम्, वाहन-पार्किङ्ग् इत्यादीनि कार्याणि सम्पाद्यन्ते।

अस्मिन स्मार्ट् ट्रान्स्फर् स्टेशनाय ICICI वित्तकोषस्तथा ICICI फाउंडेशन् द्वारा CSR अन्तर्गतं १.२८ करोड् रूप्यकाणां दानराश्या प्रदत्तं, यया 2 कैप्सूल्, 2 कंम्पैक्टर्, 1 स्टेटिक् मशीन् तथा 1 हुक्-लोडर् प्रदत्तः।

लक्ष्यते यत् अस्मिन स्मार्ट् वेस्ट् मॅनेजमेंट् स्मार्ट् ट्रान्स्फर् स्टेशनस्य उद्घाटनं महापौर् अशोक् तिवारी इत्येन गतवारेण सायंकाले काशीनगरस्य जनानाम् उपस्थाप्य कृतम्। अस्मिन स्टेशनाय आदम्पुर्-जोनात्, कोतवाली-जोनात् च अन्येषु क्षेत्रेषु उत्पन्नः अपशिष्टः प्रत्यक्षं आधुनिक-यन्त्रैः प्लान्टं प्रेष्यते।

नगरनिगमस्य अधिकारिणां अनुसारं, वाराणसीसीमायाम् २३ महत्तराः ढलावघराः सन्ति, तेषु २० समाप्ताः स्म, येषां स्थले स्मार्ट् ट्रान्स्फर् स्टेशन निर्मितम्। शेषानि ३ अपि आगामिमासे समाप्तानि भविष्यन्ति।

---------------

हिन्दुस्थान समाचार