Enter your Email Address to subscribe to our newsletters
- लोकतन्त्रसेनानिनः कृताः सम्मानिताः
लखनऊ, ०८ अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य उपमुख्यमंत्री ब्रजेश पाठकः उक्तवान् यत् आपत्कालः भारतीयलोकतन्त्रस्य उपरि लग्नः सर्वातिकृष्णः कलङ्कः आसीत्, यस्मिन् काले नागरकानां अधिकाराः च अभिव्यक्तिस्वातन्त्र्यं च सम्पूर्णतः निःशेषतया दमनम् अगच्छत्।
सः अवदत् यत् तस्मिन् काले पत्रिकायाः कण्ठः घोटितः, यातनानां पराकाष्ठा जाता आसीत्, कस्यापि वक्तुं वा आगन्तुं वा गन्तुं च स्वातन्त्र्यम् नासीत्।
उपमुख्यमंत्री पाठकः लखनऊविश्वविद्यालयस्य मालवीयसभागारे हिन्दुस्थानसमाचारबहुभाषीन्यूजएजेंसीनाम्ना आयोजिते “आपत्कालस्य पञ्चाशत् वर्षाणि” इत्यस्मिन् कार्यक्रमे संबोधनं कृतवान्।
अस्मिन् अवसरे “युगवार्ता” तथा “नवोत्थान” इति पत्रिकयोः विशेषाङ्कयोः लोकार्पणं कृतम्।
पाठकः उक्तवान् यत् तदा विद्यमानः कांग्रेसदलेन लोकतन्त्रं कठपुतलीवत् कृत्य राष्ट्रपतिं हस्ताक्षरं कर्तुं बलेन बाधितम्।
सः अवदत् यत् “ये जनाः अद्य संविधानस्य प्रतिलिपिः वहन्ति, ते एव तस्मिन् काले संविधानवधस्य उत्तरदायिनः आसन्।”
सः उक्तवान् यत् अद्य भारतः प्रधानमन्त्रिणः नरेन्द्रमोदीनामकस्य नेतृत्वे विकसितराष्ट्रत्वलक्ष्यं प्रति शीघ्रं अग्रे गच्छति।
भारतीयजनतापक्षः मतसंग्रहस्य राजनीतिं न करोति, किन्तु ‘राष्ट्रप्रथम’ इति सिद्धान्तेन एव कर्म करोति।
परिवहनमन्त्री दयाशङ्कर सिंहः उक्तवान् यत् लोकतन्त्रसेनानिनः येन साहसेन आपत्काले संविधानस्य रक्षा कृतवतः, तस्य एव फलम् अस्ति यत् अद्य देशे लोकतन्त्रं च अभिव्यक्तिस्वातन्त्र्यं च जीवति।
सः उक्तवान् यत् आपत्कालः भारतीयराजनीतेः इतिहासे अमिटः कलङ्कः आसीत्।
पूर्वमन्त्री सुरेशराणः उक्तवान् यत् तदा प्रधानमन्त्रिणी इन्दिरागान्धी केवलं स्वसत्तां रक्षितुं सर्वदेशे आपत्कालं आरोपितवती।
सः उक्तवान् यत् “यस्य देशस्य युवानः स्वतन्त्रतायै फांसिग्रन्थिं चुम्बितवन्तः, तस्मिन्नेव देशे स्वतन्त्रता सत्तालालसेन दग्धा अभवत्।”
राणः युवानां प्रति आग्रहं कृतवान् यत् ते लोकतन्त्रयुद्धस्य इतिहासं ज्ञात्वा तं अग्रे नेतुं प्रयत्नं कुर्वन्तु।
अस्मिन् अवसरे मंचस्थाः अतिथयः ११ लोकतन्त्रसेनानिनः अंगवस्त्रैः, शङ्खैः, प्रशस्तिपत्रैश्च सम्मानितवन्तः।
सम्मानितानां मध्ये भारतदीक्षितः, राजेन्द्रतिवारी, मनीरामपाल, भानुप्रतापः, गङ्गाप्रसादः, रमाशङ्करत्रिपाठी, दिनेशप्रतापसिंहः, दिनेशाग्निहोत्री, अजीतसिंहः, विश्रामसागरः, सुरेशरजवानी च सम्मिलिताः आसन्।
लखनऊनगरस्य महापौरः सुषमा खर्कवालः उक्तवती यत् आपत्कालस्य दुःखं वयं स्वपितामहान्भ्यः श्रुतवन्तः। तस्मिन् काले सरकारीकर्मचारिणां वेतनं पर्यन्तं स्थगितं कृतम् आसीत्।
कार्यक्रमस्य संचालनं प्रोफेसर अमितकुशवाहेन कृतम्।
अस्मिन् अवसरे हिन्दुस्थानसमाचारस्य निदेशकः अरविन्दमार्डीकरः, राजेन्द्रसक्सेनः, स्वामीमुरारीदासः, प्रशान्तभाटियः, हरीशश्रीवास्तवः, अवनीषत्यागी, मनीषशुक्लः, आनन्दरुभेः, डॉ हरनामसिंहः, अनिलः च सह अनेके गण्यमानाः व्यक्ति उपस्थिताः आसन्।
-----------------
हिन्दुस्थान समाचार