भारतं ऑस्ट्रेलिया च त्रिषु प्रमुखषु सन्धिषु हस्ताक्षरं कृतवन्तौ यैः रक्षासहभागितायै मार्गः प्रशस्तः अभवत्
- राजनाथसिंहेन विदेशमन्त्रिणा पेनी वोंग तथा प्रधानमन्त्रिणा एन्थनी अल्बानीजेन सह द्विपक्षीयसभाः कृताः। नवदेहली, 09 अक्टूबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहेन गुरुवारं ऑस्ट्रेलियायाः युद्धस्मारकं प्रति श्रद्धांजलिम् अर्पयित्वा स्वस्य यात्राम् आ
रक्षा साझेदारी के लिए तीन प्रमुख समझौतों पर हस्ताक्षर के बाद भारत और ऑस्ट्रेलिया के अधिकारी


- राजनाथसिंहेन विदेशमन्त्रिणा पेनी वोंग तथा प्रधानमन्त्रिणा एन्थनी अल्बानीजेन सह द्विपक्षीयसभाः कृताः।

नवदेहली, 09 अक्टूबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहेन गुरुवारं ऑस्ट्रेलियायाः युद्धस्मारकं प्रति श्रद्धांजलिम् अर्पयित्वा स्वस्य यात्राम् आरब्धवन्तः। प्रथमदिनं विदेशमन्त्रिणा पेनी वोंग तथा प्रधानमन्त्रिणा एन्थनी अल्बानीजेन सह द्विपक्षीयां सभां कृतवन्तः। भारतः च ऑस्ट्रेलियायाः च त्रयो प्रमुखाः सन्धयः अर्हताः हस्ताक्षरेण अभिप्रमाणितवन्तः, येन तयोः रक्षासन्धिः सुदृढकरणीयः इति लक्षितम्।

रक्षामन्त्री राजनाथसिंहेन कैनबरायाम् ऑस्ट्रेलियायाः विदेशमन्त्रिणा पेनी वोंग सह मिलित्वा भारत-ऑस्ट्रेलिया व्यापकं रणनीतिकं सहाभागितां सुदृढीकरणाय, व्यापारं, प्रौद्योगिकीं, सम्पर्कं च क्षेत्रीयसुरक्षायां च सहयोगं वृद्धये चर्चा कृतवन्तः।

तत्र भारतः च ऑस्ट्रेलियाः च रक्षासहभागम् सुदृढीकरणाय त्रयो प्रमुखाः सन्धयः कृतवन्तः –सूचनाप्रदान सन्धिः, पनडुब्बीशोध एवं रक्षणसहयोगसन्धिः, संयुक्तस्ताफवार्ता स्थापने संबंधी सन्धिः।

एतेषां सन्धेः उद्देश्यं यथावत् उभयोः सशस्त्रबलयोः परिचालनसमन्वयः, समुद्रीसुरक्षासहयोगः च अन्तर-संचालनक्षमत्वं वृद्धये समर्पितम्। सैन्याभ्यासः, रक्षाउद्योगसहयोगः, विज्ञानप्रौद्योगिकी च बहुपक्षीयसहयोगे द्विपक्षीयाः पहलः अपि चर्चिता।

रक्षामन्त्री राजनाथसिंहेन एतस्मिन्नेव दिने ऑस्ट्रेलियायाः प्रधानमन्त्रिणा सह मिलित्वा रक्षासाझेदारी विश्वासः, साझा हितानि च समृद्धं हिंद-प्रशांतक्षेत्रं प्रति प्रतिबद्धता च मुख्यतया प्रकाशयन्तः। भारतस्य परिवर्तनात्मकआर्थिकविकासः, गरीबीउन्मूलनसिद्धयः च विषयेषु विचारविनिमयः अपि अभवत्।

एवं राजनाथसिंहेन पोस्टे (X माध्यमे) उक्तवन्तः – “कैनबरायां ऑस्ट्रेलियायाः प्रधानमन्त्रिणा सह अतीव सुसंवादः अभवत्। भारत-ऑस्ट्रेलिया द्विपक्षीयसंबन्धः दृढतरः, गभीरतरः च भवतु।” प्रधानमन्त्रिणा एंथनी अल्बानीजेन अभिव्यक्तम् – “भारत-ऑस्ट्रेलिया रक्षासाझेदारी विश्वास, साझा हितानि, शान्तिपूर्णम्, सुरक्षितं च समृद्धं हिंद-प्रशांतक्षेत्रं प्रति प्रतिबद्धतायाम् आधारितम् अस्ति।”

------------

हिन्दुस्थान समाचार / अंशु गुप्ता