भारतब्रिटेनदेशयोः उच्चस्तरीयवार्तायां प्रौद्योगिकीशिक्षानिवेश–इत्यादि द्वादशबिन्दुषु सहमति:
नवदेहली, 9 अक्टूबरमासः (हि.स.)। भारतम् च ब्रिटेनं च मध्ये गुरुवासरे सम्पन्नायाम् उच्चस्तरीयायां वार्तायाम् प्रौद्योगिकीनवोन्मेषणशिक्षा–व्यापारनिवेशजलवायुपरिवर्तन–स्वास्थ्य–अनुसन्धानम् एतेषां क्षेत्रेषु द्वादशसु नूतनासु पहलासु च समझेषु च आरम्भः कृतः
भारत और ब्रिटेन के प्रधानमंत्री


नवदेहली, 9 अक्टूबरमासः (हि.स.)। भारतम् च ब्रिटेनं च मध्ये गुरुवासरे सम्पन्नायाम् उच्चस्तरीयायां वार्तायाम् प्रौद्योगिकीनवोन्मेषणशिक्षा–व्यापारनिवेशजलवायुपरिवर्तन–स्वास्थ्य–अनुसन्धानम् एतेषां क्षेत्रेषु द्वादशसु नूतनासु पहलासु च समझेषु च आरम्भः कृतः। उभयदेशौ एतेषां समझानां माध्यमेन द्विपक्षीयसहयोगं गाढीकर्तुं, साङ्गिकविकासस्य अवसरान् दृढीकर्तुं च संकल्पं प्रकटितवन्तौ।

विदेशकार्यालयस्य प्रवक्ता उक्तवान् यत् उभययोः जनानां हिताय दृढ–स्थायी–सहभागितायाः प्रति अस्माकं सामान्यं समर्पणं सुदृढीकृत्य, प्रधानमन्त्री नरेन्द्रमोदी तथा ब्रिटेनस्य प्रधानमन्त्री कीरस्टार्मर इत्येतौ अद्य मुम्बाय्यां विस्तृतां वार्तां कृतवन्तौ। उभयपक्षौ व्यापकसामरिकसहभागितायाः समीक्षा कृत्वा, परस्परहित–क्षेत्रेषु सहयोगस्य नूतनसाध्यानि अपि अन्वेष्टुम् अङ्गीकृतवन्तौ।

वार्तायां भारत–ब्रिटेन सम्बन्धानां सर्वासु आयामसु चर्चा अभवत्—यथा व्यापक–आर्थिक–व्यापार–समझौता (CETA), निवेशः, शिक्षा, प्रौद्योगिकी, नवोन्मेषणम्, हरित–ऊर्जा, जलवायु–कार्यक्रमः, रक्षा–सुरक्षा, जन–जनसम्बन्धाश्च। उभाभ्याम् हिन्द–प्रशान्त–प्रदेशे, युक्रेन–संघर्षे, पश्चिम–एशियास्थितौ च प्रमुख–वैश्विक–प्रादेशिक–विषयान् अपि चर्चितवन्तौ।

प्रधानमन्त्री मोदी इत्यनेन एक्स माध्यमेन उक्तं यत् भारत–यूके व्यापक–आर्थिक–व्यापार–समझौता (CETA) अभूतपूर्वा पहल अस्ति, या युवानां कृते नूतनान् रोजगार–अवसरण् उत्पादयिष्यति, व्यापारं विस्तारयिष्यति, उद्योगेभ्यः उपभोक्तृभ्यश्च लाभाय भविष्यति। अस्मिन् सन्दर्भे सः प्रधानमन्त्रिणा स्टार्मर–सहितम् आगामिकाले व्यापार–आर्थिक–सम्बन्धान् विषये विमर्शं कृतवान्।

तस्य उक्तेषु विषयेषु प्रमुखतया प्रौद्योगिकी, रक्षा, कृत्रिम–बुद्धिमत्ता, सतत–विकासः, नवीकरणीय–ऊर्जा इत्यादयः सम्मिलिताः आसन्। सः उक्तवान् यत् विविधानां ब्रिटिश–विश्वविद्यालयानां कुलपतिभिः सह मिलनं अपि अत्यन्तं हर्षदायकम्। अस्माकं लक्ष्यं ब्रिटेनसहितं शैक्षिकसांस्कृतिक–सम्बन्धान् संवर्धयितुम् अस्ति।

विदेशकार्यालयस्य अनुसारं भारत–यूके कनेक्टिविटी–एवं–इनोवेशनकेंद्रं, कृत्रिम–बुद्धिमत्ता–सम्बद्धं संयुक्तं केंद्रं, महत्वपूर्णखनिज–उद्योगगिल्ड्, तथा आईआईटी–आईएसएम् धनबादे नूतनः उपग्रह–परिसरः स्थाप्यते। तेन सह महत्वपूर्ण–खनिज–आपूर्तिश्रृंखला–वेधशालायाः द्वितीयः चरणः, जैव–चिकित्सानुसन्धान–व्यवसाय–कार्यक्रमस्य तृतीयः चरणश्च आरब्धः।

शिक्षाक्षेत्रे बेंगलुरु–नगरस्थे लैंकेस्टर–विश्वविद्यालयस्य परिसर–उद्घाटनाय आशयपत्रं प्रदत्तम्। गिफ्ट्–सिटीतु सरे–विश्वविद्यालयस्य परिसरस्थापनाय सैद्धान्तिकी अनुमतिः दत्ता। व्यापारनिवेशक्षेत्रयोः पुनर्गठितस्य भारत–यूके सीईओ–फोरम् उद्घाटनं कृतम्, संयुक्त-आर्थिकव्यापार–समितेः पुनर्गठनं च सम्पन्नम्, येन CETA–अवगमस्य कार्यान्वयनम् सुगमं भविष्यति, आर्थिकविकासः, रोजगारसृजनं च प्रवर्धिष्यते।

ततिरिक्तं जलवायु–प्रौद्योगिकी–स्टार्टअप्–निधौ संयुक्त–निवेशसम्बन्धः नूतनः समझः सम्पन्नः, यः जलवायु–प्रौद्योगिकी–एवं कृत्रिमबुद्धिमत्ताक्षेत्रयोः नवोन्मेष–उद्यमिनः प्रेरयिष्यति। स्वास्थ्य–अनुसन्धानक्षेत्रे भारतीय–आयुर्विज्ञान–अनुसन्धान–परिषद् (ICMR) तथा ब्रिटेनस्य National Institute for Health and Care Research (NIHR) इत्येतयोः मध्ये आशयपत्रे अपि हस्ताक्षराः कृताः।

अस्याः पूर्वं मुम्बाय्यां राजभवने अस्माकं सखायं प्रधानमन्त्रिणं कीरस्टार्मरं स्वागतवन्तोऽस्मि। तस्य भारतस्य प्रथमयात्रा इयं विशेषः अवसरः। भारतस्थितस्य महान् व्यापारिक–प्रतिनिधिमण्डलस्य उपस्थितिरेव अस्य विशेषत्वं वर्धयति, भारतब्रिटेनसम्बन्धानाम् अपारं सम्भावनां च प्रकाशयति।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता