भारतम्–ऑस्ट्रेलिया समकालीनप्रौद्योगिकीक्षेत्रे रक्षणसहकारं वर्धयितुं सममतवन्तौ
- ऑस्ट्रेलियागतान् रक्षामन्त्री राजनाथसिंहः स्व–समकक्षेण रिचर्ड् मार्लेस् इत्यनेन सह द्विपक्षीयं सम्मेलनं कृतवान्। नवदेहली, 09 अक्टूबरमासः (हि.स.)। द्विदिवसीय-यात्रायां ऑस्ट्रेलियागतेन भारतस्य रक्षणमन्त्रिणा राजनाथसिंहेन तस्य समकक्षेण रिचर्ड् मार
रक्षा मंत्री राजनाथ सिंह रिचर्ड मार्लेस के साथ


-

ऑस्ट्रेलियागतान् रक्षामन्त्री राजनाथसिंहः स्व–समकक्षेण रिचर्ड् मार्लेस् इत्यनेन सह द्विपक्षीयं सम्मेलनं कृतवान्।

नवदेहली, 09 अक्टूबरमासः (हि.स.)। द्विदिवसीय-यात्रायां ऑस्ट्रेलियागतेन भारतस्य रक्षणमन्त्रिणा राजनाथसिंहेन तस्य समकक्षेण रिचर्ड् मार्लेस् इत्यनेन सह बहूनां प्रमुखानां विषयाणां विषये द्विपक्षीयं सम्मेलनं कृतम्। उभाभ्याम् मन्त्रिभ्याम् क्षेत्रीयशान्तेः सुरक्षावृद्धेः, संयुक्त-सागरीय-सुरक्षासहकारस्य, च द्विपक्षीय-रक्षणप्रारूपस्य विस्तारार्थं मार्गचित्रस्य च विषये विस्तीर्णा चर्चा कृता। उभाभ्याम् मन्त्रिभ्याम् ऑस्ट्रेलियाभारत–जापानसंयुक्तराज्य-अमेरिका चतुर्भिः राष्ट्रैः सह प्रवर्तमाने रक्षणसहकारे प्रगतेः स्वागतं कृतम्। उभयपक्षौ च समकालीन-प्रौद्योगिक्यां रक्षण-सहकारं प्रगर्तुं सहमतौ अभवताम्।

सम्मेलनस्य परिसमाप्तेः अनन्तरं भारत–ऑस्ट्रेलिया-रक्षामन्त्रिणोः संयुक्तवक्तव्यम् अभवत्, यस्मिन् उक्तं यत् उपप्रधानमन्त्री च रक्षणमन्त्री च रिचर्ड् मार्लेस् इत्यनेन ऑस्ट्रेलिया-भारत-रक्षणमन्त्रिणोः प्रथमायां वार्तायां भारतस्य रक्षणमन्त्री राजनाथसिंहस्य स्वागतं कृतम्। अस्यां वार्तायां द्विपक्षीय-रक्षण-साझेदारीषु अभूतपूर्वा प्रगति: सूचिता, २०२० तमे वर्षे ऑस्ट्रेलियाभारतव्यापक-रणनीतिक-सहभागी-उन्नयनस्य अनन्तरं चतुर्भिः द्विपक्षीय-सम्मेलनैः सहयोगवृद्धेः मन्त्रिणोः अभिलाषा प्रकाशिताभवत्। उभाभ्याम् मन्त्रिभ्याम् प्रधानमन्त्रिणोः दीर्घकालिक-दृष्टिकोनं प्रगतं, येन उभयोः राष्ट्रयोः सामूहिक-शक्तिः वर्धयितुं शक्यते इति।

संयुक्त-वक्तव्ये अपि उक्तम् यत् उभाभ्यां राष्ट्राभ्यां संयुक्त-सागरीय-सुरक्षा-सहकारस्य मार्गचित्रे चर्चा कृता, रक्षण-सुरक्षा-सहकारस्य संयुक्त-घोषणापत्रं च सुदृढं कर्तुं अभिलाषा व्यक्ता। उपप्रधानमन्त्रिणा भारतं ऑस्ट्रेलियस्य ऑपरेशन् Render Safe इत्यस्मिन् भागग्रहणाय आमन्त्रितम्। उभाभ्याम् मन्त्रिभ्याम् द्विपक्षीय-रक्षण-प्रारूपस्य विस्ताराय परामर्शसहकारवृद्धये च प्रतिबद्धता प्रदर्शिता। तदनन्तरं पारस्परिक-पनडुब्बी-रक्षण-सहायतायां च सहयोगे च कृतं हस्ताक्षरं स्वागतं कृतम्। तयोः २०२४ तमे वर्षे हस्ताक्षरितस्य हवा-से-हवा-ईन्धन-पूर्तेः विषये ऑस्ट्रेलिया–भारत-कार्यन्वयन-व्यवस्थायाः प्रगतिं च अभिनन्दितवन्तः।

संयुक्त-वक्तव्ये उक्तं यत् उभयोः राष्ट्रयोः रक्षणसहभागीसर्वेषु क्षेत्रेषु वृद्धिः दृष्टा, अतः सर्वेषु क्षेत्रेषु संयुक्ताभ्याससञ्चालन–अन्तरसञ्चालनवृद्धये संयुक्त-स्टाफ्-वार्ता इत्यस्य संस्थापनं स्वागतं कृतम्। ऑस्ट्रेलियेन २०२५ तमे वर्षे टैलिस्मैन् सेबर् इत्यस्मिन् अभ्यासे भारतस्य प्रथमभागग्रहणस्य स्वागतं कृतम्, २०२७ तमे वर्षे पुनः भागग्रहणस्य अपेक्षा अपि सूचिता। मन्त्रिभ्यां २०२४ तमे वर्षे भारतीय-वायुसैनायाः तरंग-शक्ति इत्यभ्यासे रॉयल्-ऑस्ट्रेलियन्-वायुसैनायाः सहभागस्य, २०२६ तमे वर्षे रॉयल्-ऑस्ट्रेलियन्-नौसेना–भारतीय-नौसेनयोः सहभागस्य च स्वागतं कृतम्। भारतेन अपि ब्लैक् कैरिलन इति पनडुब्बी-रक्षण-अभ्यासे भागग्रहणाय ऑस्ट्रेलियस्य निमन्त्रणस्य स्वागतं कृतम्।

संयुक्त-वक्तव्ये अपि उल्लिखितं यत् २०२६ तमे वर्षे ऑस्ट्रेलियन्-रक्षण-महाविद्यालये अधिकानां भारतीय-विद्यार्थिनां प्रवेशः स्वागतितः, २०२७ तमे वर्षे च ऑस्ट्रेलियन्-रक्षण-बल-अकादम्यां प्रथमं पदं सृज्यते इति स्वागतितम्। उभाभ्यां मन्त्रिभ्यां रक्षण-औद्योगिक-सहकारस्य च सहभागितायाश्च रणनीतिक-महत्त्वं रेखाङ्कितम्। ताभ्यां ७–१० अक्टूबर-मध्ये भारतस्थे ऑस्ट्रेलियस्य प्रथम-रक्षण-व्यापार-मिशनस्य, च Land Forces Expo 2024 इत्यस्मिन् उद्घाटितस्य भारत-मण्डप इत्यस्य च स्वागतं कृतम्, यः द्विपक्षीय-रक्षण-उद्योग-संबन्धेषु वृद्धिं प्रदर्शयति। ताभ्यां १० अक्टूबरे सिड्नी-नगरे ऑस्ट्रेलिया–भारत रक्षण-उद्योग-गोलमेज्-सम्मेलनस्य आयोजनं स्वीकृतम्।

उभौ पक्षौ अपि समकालीन-प्रौद्योगिक्यां रक्षण-सहकारं प्रगर्तुं सहमतौ अभवताम्, यस्मिन् रक्षण-उद्योगे, अनुसन्धाने, सामग्री-संबन्धेषु च संयुक्त-कार्य-समूहस्य माध्यमेन सहयोगः समाविष्टः। ऑस्ट्रेलियेन भारतं प्रति कृतज्ञता व्यक्ता, यत् भारत-शिपयार्डेषु हिन्द-महासागर-प्रदेशे तेन तस्य रॉयल्-ऑस्ट्रेलियन्-नौसेनायाः नौकानां परिपालन–मरम्मत–संस्कारणस्य सुविधा प्रदत्ता। मन्त्रिभ्यां हिन्द-महासागर-देशेषु सागरीय-क्षमतासमर्थनाय ऑस्ट्रेलिय–भारतीय-उद्योग-सहयोग-योजनायाः स्वागतं कृतम्। तयोः च मुक्त–उद्घाट–शान्तस्थिरसमृद्धहिन्दप्रशान्त-प्रदेशस्य स्थापनार्थं क्षेत्रीय-भागिदारैः सह सहयोग-वृद्धेः महत्त्वं प्रतिपादितम्।

संयुक्त-वक्तव्ये अनुसारं रक्षणमन्त्रिभ्यां ऑस्ट्रेलिया–भारतजापानसंयुक्तराज्य-चतुर्भिः राष्ट्रैः सह प्रवर्तमाने रक्षण-सहकारे प्रगतेः स्वागतं कृतम्। ऑस्ट्रेलियाभारतयोः चतुर्भिः राष्ट्रैः सह सन्निहित-सागरीय-निगरानी-सहकार-वर्धनाय योजनासु दृढं समर्थनं व्यक्तम्। उभौ पक्षौ स्वस्व-सैन्येषु वर्धमानं सहयोगं प्रति सन्तोषं प्रकटितवन्तौ। ताभ्यां विषय-विशेषज्ञ-आदान-प्रदान-द्वारा एकीकृत-वायु-मिसाइल्-रक्षा, सुरक्षित-संचार, मानवरहित-वायु-प्रणाली (UAS), प्रति-UAS, विशेष-अभियान-इत्यादि उदयमान–महत्त्वपूर्णक्षेत्रेषु उत्तमानां प्रथानां साझाकरणस्य महत्त्वं रेखाङ्कितम्।

-----------------

हिन्दुस्थान समाचार / अंशु गुप्ता