भारतस्य तकनीकी एआई नवाचारश्च लक्षशः जनानां जीवने आनयति परिवर्तनम् - डॉ पेम्मासानी चंद्रशेखरः
नवदिल्‍ली, 09 अक्‍ टूबरमासः (हि.स)। केंद्रीय-सञ्चार-राज्यमन्त्री डा. पेम्मासानी चन्द्रशेखर गुरुवारे उक्तवन्तः यत् — UPI इत्यादीनाम् आरम्भात् ONDC पर्यन्तं भारतस्य नवोन्मेषः केवलं तन्त्रज्ञानस्य कृते न, अपितु जीवनस्य परिवर्तनस्य कृते केन्द्रितः अस्
'इंडिया मोबाइल कांग्रेस 2025' में 'अंतरराष्ट्रीय एआई शिखर सम्मेलन' को संबोधित करते डॉ. पेम्मासानी चंद्रशेखर


'इंडिया मोबाइल कांग्रेस 2025' में 'अंतरराष्ट्रीय एआई शिखर सम्मेलन' को संबोधित करते डॉ. पेम्मासानी चंद्रशेखर


'इंडिया मोबाइल कांग्रेस 2025' में 'अंतरराष्ट्रीय एआई शिखर सम्मेलन' को संबोधित करते डॉ. पेम्मासानी चंद्रशेखर


नवदिल्‍ली, 09 अक्‍ टूबरमासः (हि.स)।

केंद्रीय-सञ्चार-राज्यमन्त्री डा. पेम्मासानी चन्द्रशेखर गुरुवारे उक्तवन्तः यत् — UPI इत्यादीनाम् आरम्भात् ONDC पर्यन्तं भारतस्य नवोन्मेषः केवलं तन्त्रज्ञानस्य कृते न, अपितु जीवनस्य परिवर्तनस्य कृते केन्द्रितः अस्ति।

केंद्रीय-सञ्चार-राज्यमन्त्री नवदिल्लीस्थाने यशोभूमौ आयोजिते “इन्डिया मोबाइल कांग्रेस 2025” मध्ये “अन्ताराष्ट्रियं AI शिखर सम्मेलनं” सम्बोधितुम् उक्तवान्। सः प्रकाशयत् यथा डिजिटल-प्रौद्योगिकयः दैनन्दिन-जीवनं नव रूपेण परिवर्तयन्ति।

डा. चन्द्रशेखरः उक्तवान् यद्भारतस्य नवोन्मेषः केवलं तन्त्रज्ञानस्य कृते न, किन्तु जीवनं परिवर्तयितुं समर्पितः।”

सः स्वीये सम्बोधने प्राकाशयत् यथा डिजिटल-प्रौद्योगिकयः दैनन्दिन-जीवनं नव रूपेण निर्मीयन्ति।

मन्त्रिणा उक्तं UPI निर्बाध-भुगतानं सार्वभौमिकं कृतवान्।

ONDC लघु-विक्रेतॄणां कृते ई-कॉमर्स-सुविधाः उद्घाटितः।

AI-सञ्चालित अलर्ट्-प्रणाली 2024-कलकेरल-बाढ्याः समये 500,000 अधिकमानुषाणां जीवनं रक्षयत्।

सः दूरसञ्चार-विभागस्य AI-सञ्चालितं धोखाधड़ी-जोखिम-सूचकं उदाहरणतः उद्घोषितवान् — यस्मात् 48 लक्षं घोटालानि निरोध्य 140 करोड़् रूप्यकाणां हानिः निवारिता।

सः उक्तवान् — एते नवोन्मेषाः दर्शयन्ति यथा भारतः जनानां सशक्तिकरणाय, सुरक्षा प्रदाने च, एआई उपयोगं कथं कुर्वन्ति।

---------------

हिन्दुस्थान समाचार