Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 09 अक् टूबरमासः (हि.स)।
केंद्रीय-सञ्चार-राज्यमन्त्री डा. पेम्मासानी चन्द्रशेखर गुरुवारे उक्तवन्तः यत् — UPI इत्यादीनाम् आरम्भात् ONDC पर्यन्तं भारतस्य नवोन्मेषः केवलं तन्त्रज्ञानस्य कृते न, अपितु जीवनस्य परिवर्तनस्य कृते केन्द्रितः अस्ति।
केंद्रीय-सञ्चार-राज्यमन्त्री नवदिल्लीस्थाने यशोभूमौ आयोजिते “इन्डिया मोबाइल कांग्रेस 2025” मध्ये “अन्ताराष्ट्रियं AI शिखर सम्मेलनं” सम्बोधितुम् उक्तवान्। सः प्रकाशयत् यथा डिजिटल-प्रौद्योगिकयः दैनन्दिन-जीवनं नव रूपेण परिवर्तयन्ति।
डा. चन्द्रशेखरः उक्तवान् यद्भारतस्य नवोन्मेषः केवलं तन्त्रज्ञानस्य कृते न, किन्तु जीवनं परिवर्तयितुं समर्पितः।”
सः स्वीये सम्बोधने प्राकाशयत् यथा डिजिटल-प्रौद्योगिकयः दैनन्दिन-जीवनं नव रूपेण निर्मीयन्ति।
मन्त्रिणा उक्तं UPI निर्बाध-भुगतानं सार्वभौमिकं कृतवान्।
ONDC लघु-विक्रेतॄणां कृते ई-कॉमर्स-सुविधाः उद्घाटितः।
AI-सञ्चालित अलर्ट्-प्रणाली 2024-कलकेरल-बाढ्याः समये 500,000 अधिकमानुषाणां जीवनं रक्षयत्।
सः दूरसञ्चार-विभागस्य AI-सञ्चालितं धोखाधड़ी-जोखिम-सूचकं उदाहरणतः उद्घोषितवान् — यस्मात् 48 लक्षं घोटालानि निरोध्य 140 करोड़् रूप्यकाणां हानिः निवारिता।
सः उक्तवान् — एते नवोन्मेषाः दर्शयन्ति यथा भारतः जनानां सशक्तिकरणाय, सुरक्षा प्रदाने च, एआई उपयोगं कथं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार