जनसुराजेन प्रथमं ५१ प्रत्याशिनां सूची प्रकाशिता, कुम्हरारात् केसी सिन्हा प्रत्याशी इति उद्घोषितः
पटना, 9 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रथमं चरणं मतदानं ६ नवम्बरदिनाङ्के २०२५ तमे दिने भविष्यति। प्रथमं चरणाय नामांकनप्रक्रिया १० अक्टोबर् आरभ्यते। अस्मिन् प्रसङ्गे, प्रशान्तकिशोरस्य पार्टी “जनसुराज” गुरुवारे स्वस्य प्रथमं सूची प्र
जनसुराज पार्टी ने जारी की 51 प्रत्याशियों की पहली सूची, केसी सिन्हा को कुम्हरार से बनाया प्रत्याशी


पटना, 9 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रथमं चरणं मतदानं ६ नवम्बरदिनाङ्के २०२५ तमे दिने भविष्यति। प्रथमं चरणाय नामांकनप्रक्रिया १० अक्टोबर् आरभ्यते। अस्मिन् प्रसङ्गे, प्रशान्तकिशोरस्य पार्टी “जनसुराज” गुरुवारे स्वस्य प्रथमं सूची प्रकाशितवती। तस्मिन् सूचीमध्ये पार्टी ५१ प्रत्याशिनामानि उद्घाटितवती।

सूची यथा अस्ति—

कुम्हरारः – प्रो. केसीसिन्हा

वाल्मीकिनगरम् – दृगनारायण प्रसादः

लौरिया – सुनीलकुमारः

हरसिद्धिः (एससी) – अवधेशरामः

ढाका – डॉ. लालबाबूप्रसादः

सुरसंडः – उषा किरण

रूननी सैदपुरम् – विजयकुमारसाहः

बेनीपट्टी – मो. परवेज आलमः

निर्मली – रामप्रवेशयादवः

सिकटी – राघीबबबलूः

कोचाधामन – अबू अफान फार्रूखः

अमौर – अफरोज आलमः

बाईसी – मो. शहनवाज आलमः

प्राणपुरम् – कुणालनिषादः

आलमनगरम् –सुबोधकुमारसुमनः

सहरसा – किशोरकुमारः

सिमरी बख्तियारपुरम् – सुरेन्द्रयादवः

महिषी – समीम अख्तरः

दरभंगाग्रामीणः – आरकेमिश्रा

केओटी – बिलटूसहनी

मीनापुरम् – तेजनारायणसहनी

मुजफ्फरपुर – डॉ. अमलकुमारदासः

गोपालगंजम् – डॉ. शशिशेखरसिन्हा

भोरे – प्रीतिकिन्नर

रघुनाथपुर – राहुलकीर्तिसिंहः

दरौंदा – सत्येंद्रकुमारयादवः

मांझी – वाईवीगिरी

बनियापुरम् – श्रवणकुमारमहतो

छपरा – जयप्रकाशसिंह

परसा – मुसाफिरमहतो

सोनपुरम् – चंदनलालमेहता

कल्याणपुरम् (एससी) – रामबालकपासवानः

मोरवा – जागृतिठाकुरः

मटिहानी – अरुणकुमारः

बेगूसराय – सुरेंद्रकुमारसहनी

खगड़िया – जयंतीपटेलः

बेलदौरः – गजेंद्रनिषादः

परबत्ता – विनयकुमारवरुणः

पीरपैंती (एससी) – घनश्यामदासः

बेलहरः – बृज किशोर पंडित

अस्थावां – लतासिंहः

बिहारशरीफः – दिनेशकुमारः

नालंदा – कुमारीपूनमसिन्हा

आरा – डॉ. विजयकुमारगुप्ता

चेनारी (एससी) – नेहाकुमारनटराज

करगहरः – रितेशरंजनपांडेयः

गोहः – सीतारामदुखारी

नबीनगरम् – अजयचंद्रयादवः

इमामगंज (एससी) – डॉ. अजीतकुमारः

बोधगया (एससी) – लक्ष्मणमांझी

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता