Enter your Email Address to subscribe to our newsletters
विश्वकर्मा श्रम सम्मान योजनायाः अंतर्गते लाभार्थिभ्यो दत्ता टूल किटसामग्री, नव निर्मित कन्वेंशनकेंद्रस्य अपि कृतं लोकार्पणम्
झांसी, 9 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमंत्री योगी आदित्यनाथः झाँसीनगरस्य दौरे आगत्य गुरुवासरे कन्वेन्शनकेन्द्रे “मुख्यमंत्रीयुवा-उद्यमीविकास-अभियान” नामकयोजनायाः लाभार्थिभ्यः योजनाचेकान् स्वयं प्रदत्तवान्। तेन सह “विश्वकर्मा-श्रम-सम्मान-योजना” अन्तर्गते उपकरणसामग्रीनाम वितरणं अपि कृतम्। अस्मिन् अवसरि मुख्यमन्त्रिणा लाभार्थिनः प्रेरिताः प्रोत्साहिताश्च अभवन्।
तस्मिन् एव अवसरि बीसकोटीरूप्यकाणां व्यये निर्मितस्य नवकन्वेन्शनकेन्द्रस्य उद्घाटनं मुख्यमन्त्रिणा कृतम्।
“मुख्यमंत्रीयुवा-उद्यमीविकास-अभियान” अन्तर्गते — हृदयेशपालनाम्ने आइसक्रीमनिर्माणार्थं, सन्तोषकुमाराय टेन्टहाउसव्यवसायाय, प्रतीकाय चित्रफ्रेमिंगं पूजनसामग्रीनिर्माणं च कृते, पवनगौहराय डीजेसाउंडसिस्टमाय, रीना सोन्यै सौन्दर्यगृहाय, रोहितकुशवाहाय पुष्पालङ्कारणव्यवसायाय — मुख्यमन्त्रिणा योगी आदित्यनाथेन स्वहस्तेन चेकाः प्रदत्ताः।
तदनन्तरं “विश्वकर्मा-श्रम-सम्मान-योजना” लाभार्थिभ्यः अपि उपकरणसामग्रीः (टूलकिट्) मुख्यमन्त्रिणा वितरिताः। अस्य योजनायाः अन्तर्गते खुश्बूसाहू, आशादेवी, ज्योति, मोनूश्रीवास, समितकुशवाह, सोनियाकुशवाहेभ्यः तेषां व्यवसायानुरूपाः उपकरणसामग्रीः प्रदत्ताः।
अस्मिन् अवसरे स्थानीयजनप्रतिनिधयः, प्रशासनिकाधिकारिणः, विभागीयाधिकारीणश्च उपस्थिताः
आसन्।
हिन्दुस्थान समाचार