केदारनाथे अद्यतनं १६ लक्षं ५६ सहस्राणि दर्शनार्थिनः ददर्शुः, नूतनम् अभिलेखं निर्मितम्
देहरादूनम्, 09 अक्टूबरमासः (हि.स.). उत्तराखण्डे प्राकृतिक-दुर्बलतायाः तथा वातावरणस्य क्लेशानां मध्ये केदारनाथस्य यात्रायाम् अत्र वर्षे दर्शनार्थिनां नूतनः अभिलेखः निर्मितः। अत्र वर्षे अद्यतनं तीर्थे दर्शनार्थिनां संख्या १६ लक्षं ५६ सहस्राणि अतिक्रा
केदारनाथ।


देहरादूनम्, 09 अक्टूबरमासः (हि.स.). उत्तराखण्डे प्राकृतिक-दुर्बलतायाः तथा वातावरणस्य क्लेशानां मध्ये केदारनाथस्य यात्रायाम् अत्र वर्षे दर्शनार्थिनां नूतनः अभिलेखः निर्मितः। अत्र वर्षे अद्यतनं तीर्थे दर्शनार्थिनां संख्या १६ लक्षं ५६ सहस्राणि अतिक्रान्ता। गतवर्षे केदारनाथे १६ लक्षं ५२ सहस्र ७६ श्रद्धालवः दर्शनं कृतवन्तः। अत्र वर्षे केदारनाथस्य द्वाराः २३ अक्टूबरस्य दिनाङ्के परम्परानुसारं भाईदूज इत्यस्य पर्वे निवृत्ताः भविष्यन्ति, अतः शेषे १४ दिवसे यात्रिणां संख्या १७ लक्षात् अधिकं प्राप्नोति इति अपेक्षा अस्ति। अक्टूबर्-मासस्य आरम्भे केवलं अष्टदिनेषु ५९,७५४ यात्रिणः तीर्थे दर्शनं कृतवन्तः।

अत्र वर्षे २ मईमासस्य दिनाङ्कात् केदारनाथ-यात्रा आरब्धा। द्वारस्य उद्घाटन-दिवसे तीर्थे ३०,१५४ शिवभक्ताः दर्शनं कृतवन्तः, यः केदारनाथ-यात्रायाः इतिहासे नूतनः अभिलेखः आसीत्। प्रथमदिनात् एव देश-विदेशतः आगत्य यात्रिणाम् उत्साहः चरमसीमायां आसीत्। यात्रायां पदयात्रा मार्गात् वायुयानस्थानक मार्गपर्यन्तं यात्रिणां समर्दम् आसीत्। मन्दिर-समितिः भक्तानां समर्दं दृष्ट्वा मन्दिरं २२ होरासमानम् उद्घाटयितुं बाध्यते, यत्र १६ घट्टसमानं यात्रिणः दर्शनं प्राप्यन्ते।

जून्-मासे वातावरणस्य क्लेशानां तथा उदग्रयान-दुर्घटनायाः उपरान्त अपि पदयात्रायाः उत्साहः विद्यमानः आसीत्। यद्यपि मई-मासस्य अपेक्षया यात्रिणां संख्या अल्पा अभवत्। वर्षायां गौरीकुण्ड्-राजमार्गे अनेकेषु स्थलेषु पुनः पुनः विघ्नाः जाताः, अतः यात्रायाः किञ्चिद् दिनानि रुद्धानि। परिस्थितयः एवम् आसीत् यतः अगस्त-मासे केवलं ३१ सहस्र श्रद्धालवः केदारनाथं आगतवन्तः। मानसूनस्य वेगः मन्दीभूत्वा १५ सितंबरात् यात्रायाः द्वितीयः चरणः आरभ्यते, ततः यात्रिणां संख्या वृद्धिं प्राप्नोति। एतेन साप्ताहिके गतत्रयदिवसात् केदारनाथे हिमवृष्टेः मध्ये अपि बाबाकेदारस्य भक्तानां उत्साहः उच्चतमः आसीत्। केदारनाथे विद्यमाने बीकेटीसी-सदस्ये डॉ. विनीत पोस्टी उक्तवान् यत् क्लिष्टवातावरणस्य अनन्तरम् अपि तीर्थे यात्रिणां संख्या सुस्पष्टा आसीत्।

केदारनाथ-मन्दिरस्य द्वाराः अस्य निवृत्ताः भविष्यन्ति १४ दिवसेषु, अतः दर्शनार्थिनां संख्या १७.५ लक्षपर्यन्तं गन्तुं अपेक्षा अस्ति। ते अपि उक्तवन्तः यत् समस्ते यात्रिणां भोजनो रात्रि-प्रवासे च उत्तमानि व्यवस्थापनानि कुर्वन्ति। एसडीएम् अनिलकुमारशुक्लः उक्तवान् यत् जुलाई-अगस्त-मासे किञ्चन दिवसेभ्यः दूषितवातावरणस्य कारणेन यात्रा रुद्धा, किन्तु दर्शनं कर्तुं इच्छन्तः श्रद्धालवः नियमितरूपेण आगतः।

हिन्दुस्थान समाचार / अंशु गुप्ता