Enter your Email Address to subscribe to our newsletters
छपरा, 9 अक्टूबरमासः (हि.स.)।“मानवशक्तेः त्रयः प्रमुखकार्याणि — शिक्षा, सेवा, च मतदानम्।
एतान् त्रयम् उत्सृज्य स्वकार्येषु प्रवृत्ता भवन्तु, किन्तु षष्ठे नवम्बरमासदिनाङ्के मतदानं अनिवार्यं कर्तव्यम्” — इति गगनभेदनिनादैः सह इसुआपुर-ग्रामे छात्राभिः मतदातृ-जागरणरूपा यात्रा आयोजिता, येन मतदातृजनाः जागरूकतां प्रति प्रेरिताः।
गृहे गृहे शिक्षकैः छात्रैः च जनानां जागरणम्। गुरुवासरे इसुआपुरस्य सढवारास्थिते शान्तिरमण-प्रोजेक्ट-कन्या-उच्चविद्यालयस्य छात्राभिः ई.एल्.सी.-समन्वायिका दिव्या-कुमारी इत्यस्याः नेतृत्त्वे ग्रामपर्यटनं कृतम्। भ्रमणकाले सर्वे शिक्षका: छात्राश्च मतदातॄन् प्रति आगामी षष्ठे नवम्बरदिने मतकेंद्रे आगत्य मतदानं करणीयमिति सस्नेहम् अपीलं कृतवन्तः।
आङ्गनवाडी-कार्यकर्त्रीभिः मेहन्दी-लेपनपूर्वकं मतदान-जागरूकता
एतस्मिन्नेव अवसरे अमनौरस्य पीएम-श्री-उच्चविद्यालये, उच्चमाध्यमिकविद्यालये भागवतपुरे, एकमायाः ए.एस्.एन्. हाईस्कूले, कोरियाग्रामस्य उच्चमाध्यमिकविद्यालये, विशम्भरपुरे, आतानगरे, सहवे, तरैयायाः चैनपुरे, चंचलियायां, गवंडरौ, मशरकस्य डूमरसने, पानापुरस्य सतजोरे, भरहोपुरे, तथाच छपरा-सदर, दरियापुर, एकमा-प्रदेशेषु स्थितेषु बहुषु आङ्गनवाडी-केंद्रेषु नारीभिः मतदातृ-जागरूकता-अभियानं प्रवर्तितम्।
अस्मिन्काले छात्रैः जागरणयात्रा निरूपिताः, आङ्गनवाडी-सेविकाभिः सहायिकाभिः च रंगोलीलेखनं, हस्तेषु मेहन्दीलेपनं च कृत्वा मतदातॄन् प्रति मतदानस्य महत्त्वं बोधयितुं प्रयत्नः कृतः।
एवं सम्पूर्णे जनपदे षष्ठे नवम्बरदिने मतदानं करणीयमिति संदेशः जनमानसे
दृढः कृतः।
---------------
हिन्दुस्थान समाचार