Enter your Email Address to subscribe to our newsletters
ब्रिजटाउननगरम् , 9 अक्टूबरमासः (हि.स.)। लोकसभाध्यक्षः ओम् बिडला महोदयः राष्ट्रमण्डलदेशानां सांसदान् प्रति आह्वानं कृतवन्तः यत् ते प्रौद्योगिक्याः समुचितं उपयोगं कुर्वन्तु, डिजिटल्-विभेदस्य समस्यां च परिहरन्तु, कृत्रिमबुद्धेः (ए.आई.) विवेकपूर्णं नीत्यनुगुणं च उपयोगं प्रोत्साहयन्तु।
राष्ट्रमण्डलसंसदीयसंघस्य (सी.पी.ए.) अष्टषष्टितमस्य अधिवेशनस्य सन्दर्भे “प्रौद्योगिक्याः लाभग्रहणम् — डिजिटल्-परिवर्तनैः लोकशासनस्य सशक्तीकरणं डिजिटल्-विभेदस्य निवारणं च” इत्यस्मिन् विषयेषु आयोजितायां कार्यशालायां अध्यक्षपदे उपविष्टः ओम् बिडला इदं भाषणं कृतवान्।
बारबाडोसदेशस्य राजधानी-ब्रिजटाउन्-नगरे ५ अक्टोबरात् १२ अक्टोबरपर्यन्तं सञ्चालिते अष्टषष्टितमे राष्ट्रमण्डलसंसदीयसंघ-अधिवेशने भारतस्य प्रतिनिधिमण्डलं ओम् बिडलस्य नेतृत्वे उपस्थितम् आसीत्, यस्मिन् राज्यसभायाः उपसभापतिः हरिवंशः सह अन्ये बहवः सांसदाः तथा विविधानां विधानसभानां अध्यक्षाः च सम्मिलिताः आसन्।
गुरुवासरे आयोजितायां कार्यशालायां भाषमाणः ओम् बिडला महोदयः अवदत् — “परस्परं सहयोगं सूच्य-विनिमयं च कुर्वन् सुनिश्चितुं शक्यते यत् प्रौद्योगिकी अवरोधः न स्यात्, अपितु सेतुभूमिकां वहति।” तेन उक्तं यत् प्रौद्योगिक्याः विकासेन ई–संसदस्य च उपयोगेन अस्माकं संसदीय-लोकशासनस्य कार्यप्रणाल्यां व्यापकाः परिवर्तनाः जाताः।
तेनोक्तं यत् ई–संसद् उपक्रमः ई–लोकशासनस्य प्रोत्साहने अत्यन्तं महत्त्वपूर्णः भूयते, यस्मात् लोकतन्त्रे नागरिकानां सहभागिता अपि वर्धते।
स एव अवदत् — “लोकशासनं तदा एव सुदृढं भवति यदा राष्ट्रस्य नागरिकाः स्वसंसदं सह गाढं सम्बन्धं धारयन्ति। एतस्मिन् संविधाने तन्त्रज्ञानस्य महत्त्वं विशेषं अस्ति।” भारतस्य संसद् यथा परम्परागतसंसदीयप्रणाल्याः ई–संसद् पर्यन्तं यावत् अभूतपूर्वं परिवर्तनं कृतवती, तस्य उल्लेखं कृतवान्।
भारतसंसदि प्रवर्तितानां विविधानां डिजिटल्–नवोन्मेषाणां विवरणं दत्त्वा ओम् बिडला अवदत् — “डिजिटल् संसद्” उपक्रमेण भारतसंसद् एकीकृतं डिजिटल्–परिसंस्थानं निर्मितवती, यत् सांसदान्, मन्त्रालयानि, नागरिकांश्च एकेन एव डिजिटल्–मञ्चेन संयोजयति।”
भारतस्य “कृत्रिमबुद्धि मिशनः” — “ए.आई. फॉर ऑल्” तथा “ए.आई. फॉर गुड्” — इत्येतयोः विषये भाषमाणः सः अवदत् यत् एते उपक्रमाः प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शिनं चिन्तनं प्रकाशयन्ति। तेन उक्तं यत् ए.आई. केवलं तन्त्रज्ञानिकः विकासः न, अपितु नागरिक–सशक्तीकरणस्य पारदर्शक–शासनस्य च प्रभावी साधनम् अस्ति।
भारतदेशे डिजिटल्–भुगतान–क्रान्तिं विवृण्वन् बिडला महोदयः अवदत् यत् एकीकृतभुगतान–अन्तरफलकम् (यू.पी.आई.) डिजिटल्–भुगतानं जनान्दोलनरूपेण परिवर्तितवान्। तदनन्तरं तेन उक्तं यत् भारतसर्वकारः दशलक्षं नागरिकान् कृत्रिमबुद्धेः विषयेषु निःशुल्कं प्रशिक्षणं ददाति, येन तस्य विषयस्य जनस्तरे जागरूकता–नवोन्मेषौ च प्रवर्धेते।
अन्ते तेन उक्तं यत् एते उपक्रमाः डिजिटल्–संयोजकत्वं सुलभं, समावेशकं, जनकेन्द्रितं च कृतवन्तः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता