Enter your Email Address to subscribe to our newsletters
भोपालम्, 09 अक्टुबरमासः (हि.स.)। मध्यप्रदेशे निवेशवृद्ध्यर्थं राज्यसर्वकारेण अद्य गुरुवासरे मुम्बईनगरे “इण्टरएक्टिव् सेशन् आन् इन्वेस्टमेण्ट् अपर्च्यूनिटीज् इन् पावर् एण्ड् रिन्युएबल् एनर्जी इक्विपमेण्ट् मैन्युफैक्चरिंग् एण्ड् व्हाइट् गुड्स् इन् मध्यप्रदेश” इत्यस्य आयोजनं क्रियते। अस्मिन् सत्रे प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः मुम्बईस्थितेऽस्मिन् अन्तःक्रियात्मक-सत्रे देश-विदेशयोः उद्योगपतिभिः निवेशकैश्च सह संवादं करिष्यति।
जनसम्पर्काधिकाऱिणी बबीता मिश्रा इत्यया प्रदत्तया सूचनया ज्ञायते यत् मुम्बईनगरस्य नरीमन् प्वॉइण्ट् स्थिते होटल् ट्राइडण्ट् इत्यस्मिन् सत्रे देशस्य प्रमुख-उद्योगसमूहैः सह सिंगापुर्, मेक्सिको, कनाडा, इटली देशेषु च स्थिताः कॉन्सुल् जनरल् तथा व्यापारप्रतिनिधयः अपि भागं ग्रहीष्यन्ति। हिंदाल्को इंडस्ट्रीज़्, वेलस्पन् समूहः, एल् एण्ड् टी, सन् फार्मा, रिलायन्स् इंडस्ट्रीज़् लिमिटेड्, गॉद्रज् इंडस्ट्रीज़्, अल्ट्राटेक् सिमेण्ट् लिमिटेड्, बजाज् समूहः, आईपीसीए लाब्, रेमण्ड् समूहः च इत्येते प्रमुखाः प्रतिनिधयः अपि उपस्थिताः भविष्यन्ति। सत्रं सीआईआई वेस्टर्न् रीजन् इत्यस्य उपाध्यक्षः तथा ब्लू स्टार् लिमिटेड् इत्यस्य प्रबन्धन-निर्देशकः वीर् एस् अडवाणी अपि सम्बोधयिष्यति।
तया उक्तं यत् अस्य सत्रस्य उद्देश्यं निवेशकान् मध्यप्रदेशे विकसितमानान् औद्योगिक-अवसरान् विषये अवगाहनं कारयितुम् अस्ति, विशेषतः मोहासा-बाबई (नर्मदापुरम्) प्रदेशे विकसिते पावर् एण्ड् रिन्युएबल् एनर्जी इक्विपमेण्ट् मैन्युफैक्चरिंग् ज़ोन् (फेस्-2) इत्यस्मिन् निवेशस्य प्रोत्साहनं दातुम्। अस्मिन् औद्योगिकक्षेत्रे भूमेः आवण्टनाय आवेदनस्य अन्तिमतिथिः 12 अक्टुबरमासः निर्दिष्टा अस्ति।
मुख्यमन्त्री डॉ. यादवः मध्यप्रदेशस्य औद्योगिकनीतिषु, निवेश-संभावनासु, च प्रमुखेषु परियोजनासु यथा पावर् एण्ड् रिन्युएबल् एनर्जी इक्विपमेण्ट् मैन्युफैक्चरिंग् ज़ोन्, पीएम मित्र पार्क्, फुटवेअर् पार्क्, उद्योग-आधारित-क्लस्टर्सु च विस्तृतं विमर्शं करिष्यन्ति। उद्योगपतिभ्यः प्रतिनिधिभ्यश्च सह व्यक्तिगतं साक्षात्कारं कृत्वा राज्ये निवेशविषये संवादं च करिष्यन्ति, तथा डिप्लोमेट् राउण्डटेबल् संगोष्ठ्याः मध्ये अन्तर्राष्ट्रिय-निवेशस्य औद्योगिक-सहकारस्य च संभावनाः चर्चायाः विषयाः भविष्यन्ति। औद्योगिकनीति-निवेशप्रोत्साहन-विभागस्य प्रमुखसचिवः राघवेन्द्रकुमारसिंहेन् मध्यप्रदेशस्य निवेश-संभावनाः प्रस्तूयिष्यन्ते।
जनसम्पर्काधिकारिणा उक्तं यत् मुख्यमन्त्री डॉ. मोहन यादवस्य नेतृत्वे राज्येन निवेशकानां प्रति विश्वासं पारदर्शितां च यत् वातावरणं निर्मितं तत् एव कारणं यत् देश-विदेशयोः अग्रणी-समूहाः अधुना मध्यप्रदेशे औद्योगिक-एककानि स्थापयितुं गाढं रुचिं दर्शयन्ति। एतेषां सत्राणां माध्यमेन प्रदेशे निवेशवृद्ध्या सह स्थानीय-युवकानां कृते अधिकाधिक-व्यवसाय-अवसराः सृज्यन्ते, च मध्यप्रदेशः उद्योग-व्यवसाययोः दृढं केन्द्रं भूत्वा उद्भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता