Enter your Email Address to subscribe to our newsletters
पलामूः, 9 अक्टूबरमासः (हि.स.)।पलामू-जनपदस्य मनरेगा-कर्मचारी-संघस्य प्रतिनिधिमण्डलम् गुरुवासरे मध्याह्ने एकवादने जनपदस्य उपविकासायुक्तं (डीडीसी) साक्षात् कृत्वा, संविदाकर्मणां माग्णानां विषये विचारार्थं गठितायाः त्रिस्तरीयायाः आन्तरिकसमित्याः समक्षं मनरेगा-कर्मणां स्थायिकरणदावे प्रस्तुतीकरणाय निवेदनं कृतवन्तः।
संघेन अस्मिन् सम्बन्धे डीडीसी-नामकाय सौंपितं ज्ञापनम् अपि दत्तम्, यस्मिन् निरन्तरं वर्षानां बहूनां कालात् सेवां कुर्वन्तः मनरेगा-कर्मचारिणः इत्येषां भविष्यं सुरक्षितं कर्तव्यमिति आग्रहः कृतः।
प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् संघस्य जिलाध्यक्षः पंकजसिंहः उक्तवान् — “मनरेगा-कर्मिणः अनेकेभ्यः वर्षेभ्यः समर्पणेन, निष्ठया, सत्यनिष्ठया च स्वसेवां प्रददति; ग्राम्यविकासे च महत्त्वपूर्णां भूमिकां वहन्ति, तथापि ते स्थायिकरणाभावेन अनिश्चितभविष्यं वहन्ति।”
सः अवदत् — “राज्यसर्वकारः अन्यविभागेषु संविदाकर्मिणां स्थायिकरणाय पहलां कृतवती, किन्तु मनरेगा-कर्मिणः अस्य प्रक्रियायाः बहिः स्थापनाः, येन ते निराशाः जाताः।
संघस्य प्रदेशसंयोजकः देवेन्द्र उपाध्यायः अवदत् — “मनरेगा-कर्मिणां दीर्घकालपर्यन्तं प्रचलिताः माग्णाः अद्यापि अपूर्णाः सन्ति।” सः आशीः व्यक्तवान् यत् प्रशासनं तेषां माग्णां प्रति गम्भीरतया विचारं कर्ता, स्थायिकरणदिशायां च उचितानि उपायानि गृह्णीयात्।
प्रतिनिधिमण्डलेन उक्तं यत् — “यदि अस्माकं माग्णाः शीघ्रमेव न स्वीक्रियन्ते, न च तासु सकारात्मकः निर्णयः भवति, तर्हि संघः आगामिकाले आन्दोलनं कर्तुं बाध्यः भविष्यति।
अस्मिन् प्रतिनिधिमण्डले संघस्य अनेकाः पदाधिकाऱिणः सदस्याश्च सम्मिलिताः आसन्।
---------------
हिन्दुस्थान समाचार