मैक्सवेलस्य भारतविरुद्धं टी 20 शृङ्खलायाम् पुनः प्रतिस्थानं भविष्यति इति अपेक्षा अस्ति
मेलबर्न, 9 अक्तुबरमासः (हि.स.)। ऑस्ट्रेलियादेशस्य अनुभवी प्रवीणक्रीडकः ग्लेन्-मैक्सवेल् आगामि मासे पुनः उद्यानं प्राप्स्यति इति संभाव्यते। मैक्सवेल: सङ्केतं दत्तवान् यत् सः भारतविरुद्धं टी20-शृङ्खलायाः अन्तिमस्पर्धासु प्रतिस्थाने भविष्यति। मैक्सवे
ऑस्ट्रेलियाई बल्लेबाज ग्लेन मैक्सवेल


मेलबर्न, 9 अक्तुबरमासः (हि.स.)। ऑस्ट्रेलियादेशस्य अनुभवी प्रवीणक्रीडकः ग्लेन्-मैक्सवेल् आगामि मासे पुनः उद्यानं प्राप्स्यति इति संभाव्यते। मैक्सवेल: सङ्केतं दत्तवान् यत् सः भारतविरुद्धं टी20-शृङ्खलायाः अन्तिमस्पर्धासु प्रतिस्थाने भविष्यति।

मैक्सवेल: गतसप्ताहे स्वस्य दक्षिणहस्तस्य शल्यक्रियां कृतवान्, या न्यूजीलैण्ड-शृङ्खलायाः पूर्वं प्रशिक्षणकाले प्राप्ता आसीत्। सः शल्यक्रियानन्तरं निर्णयं कृतवान् यतः पुनरुत्थानप्रक्रिया शीघ्रं क्रियेत। ऑस्ट्रेलियादेशेन मैक्सवेलं भारतविरुद्धं प्रथमद्वितीय टी२०-स्पर्धासु दलस्य सदस्यरूपेण न समाविष्टः, किन्तु २ नवम्बरारम्भतः अन्तिमत्रयस्पर्धासु तस्य प्रतिस्थानं संभवति।

मैक्सवेल: क्रिकेट्-ऑस्ट्रेलियायाः सन्दर्भानुसारम् उक्तवान् —

“शल्यक्रियां कर्तुं कारणं एवम् आसीत् यत् मम भारत-शृङ्खलायाम् लघु-अवसरः प्राप्तो भवेत्। यदि शल्यक्रिया न कृतास्ति तर्हि सम्पूर्ण-शृङ्खला न्यास्येत। अधुना अपेक्षा अस्ति यत् कतिपयं भागं क्रीडितुं शक्नोमि, अन्यथा बिग्-बैश्-लीग् मध्ये समये प्रतिस्थाने आगन्तुं शक्नोमि।”

३६ वर्षीय मैक्सवेलस्य बाहुः बुधवासरे एव पट्टिका-विच्छेदनं कृतम्, तस्मिन् परं सः आधारभूतं सञ्चलनव्यायामं आरभत।

ऑस्ट्रेलियादेशाय मैक्सवेलस्य प्रतिस्थानम् मध्य-शृङ्खलायाम् लाभदायकं स्यात्, यतः टी20 विश्वकप् (फरवरी २०२६) पूर्वं मुख्यक्रीडकान् क्रीडाकालं दातुं दलम् इच्छति। कतिपयक्रीडकाः एशेज्-सज्जामध्ये अपि संलग्नाः।

एतस्मिन् मध्ये जोश्-हेज़लवुड् एशेज्-पूर्वं शेफील्ड्-शील्ड् मध्ये क्रीडितुं इच्छां व्यक्तवान्। ट्रैविस्-हेड् तथा जोश्-इङ्ग्लिस् अपि २८ अक्टूबरारम्भे च १० नवम्बरारम्भे शेफील्ड्-स्पर्धासु भागं गृहिष्यतौ।

मैक्सवेलस्य बीबीएल मध्ये मेलबर्नस्टार्स् दलस्य १८ दिसंबरारम्भे प्रथमस्पर्धायाम् आगमनस्य पूर्णंसंभावना अस्ति। सः विक्टोरियादेशस्य २ दिसंबरारम्भे वनडे-कप्-स्पर्धायाम् अपि प्रतिस्थाने भविष्यति, यद्यपि शेल्ड्-स्पर्धासु तस्य प्रतिस्थानस्य अपेक्षा नास्ति।

मैक्सवेलस्य क्रीडाजीवने अधुना वर्षेषु अनेका: घाताः अभवन् — २०२२वर्षे पादभंगः, २०२३ तमेवर्षे गोल्फ्-कार्ट् पतनात् मस्तिष्ककम्पः, अधुना च हस्तघातः।

मैक्सवेलः अवदत् यत् न्यूजीलैण्डे नेट्-प्रशिक्षणकाले मिचेल्-ओवेन्-नामकस्य शक्तिपूर्ण-पुल्-शॉट् कन्दुकं तस्य बाहुं स्पृष्टवती। सः उक्तवान् —

“एतत् केवलम् दुर्भाग्यं आसीत्। कन्दुकम् अस्थिं स्पृष्टा, कार्यं न कृतम्, परं आघातः जातः। एते दुःसंसर्गाः साधारणतया भवन्ति, केवलम् श्रुतिः न भवति।”

ऑस्ट्रेलियादेशः एवं भारतम् टी२०-शृङ्खला:

२९ अक्टूबरः — प्रथम टी२०, मनुका ओवल्, कैनबरा।

३१ अक्टूबरः — द्वितीय टी२०, एमसीजी, मेलबर्न्।

२ नवम्बरः — तृतीय टी२०, बेलरीव् ओवल्, होबार्ट।

६ नवम्बरः — चतुर्थ टी२०, गोल्ड् कोस्ट् स्टेडियम्, गोल्ड् कोस्ट्।

८ नवम्बरः — पञ्चम टी२०, द् गाबा, ब्रिस्बेन।

---

हिन्दुस्थान समाचार / अंशु गुप्ता