राजस्थानं केवलं लुंठनं असत्यं प्रति सर्वकारश्चलति- गहलोतः
जयपुरम्, 9 अक्टूबरमासः (हि.स.)।पूर्वमुख्यमन्त्री अशोकः गहलोत् नामकः राज्यसरकारं प्रति भ्रष्टाचारकारणेन जलजीवनमिश्रणं (जल जीवन मिशनम्) इत्यस्य विफलतायाः आरोपं कृत्वा उक्तवान् यत् — “राजस्थाने केवलं लुंठनस्य च मिथ्यायाः च सर्वकारः चलति।” गहलोतेन जलज
पूूूर्व मुख्‍यमंत्री अशोक गहलोत


जयपुरम्, 9 अक्टूबरमासः (हि.स.)।पूर्वमुख्यमन्त्री अशोकः गहलोत् नामकः राज्यसरकारं प्रति भ्रष्टाचारकारणेन जलजीवनमिश्रणं (जल जीवन मिशनम्) इत्यस्य विफलतायाः आरोपं कृत्वा उक्तवान् यत् — “राजस्थाने केवलं लुंठनस्य च मिथ्यायाः च सर्वकारः चलति।”

गहलोतेन जलजीवनमिश्रणस्य अन्तर्गतं जलसंयोजनानां (नलकनेक्शनानां) न्यूनतां दृष्ट्वा सरकारस्य मंशां प्रति प्रश्नः कृतः। सः उक्तवान् यत् — भाजपा-सरकारेण 2024–25 तमे अर्थवर्षे 25 लक्षसंख्यक-जलसंयोजनानां वितरणाय घोषणा कृता, परन्तु केवलं 9 लक्ष 44 सहस्र संयोजनानि एव दातुं शक्यन्ते स्म। एते च संख्यया अपि तानि संयोजनानि न्यूनानि यानि कांग्रेस-सरकारेण 2022–23 तमे वर्षे 13 लक्ष 88 सहस्राणि तथा 2023–24 तमे वर्षे 12 लक्ष 17 सहस्राणि स्थाप्यन्ते स्म।

सः एक्स् इति सामाजिकसंजालमञ्चे गुरुवासरे लेखं लिखित्वा पुनरुक्तवान् — “राजस्थाने केवलं लूटमिथ्ययोः सरकारा प्रवर्तते।” सः अवदत् यत् 2025–26 तमे राजस्ववर्षे 20 लक्ष-नलकनेक्शनानां दानस्य घोषणा कृता, परन्तु अर्धवार्षिकसमये केवलं 97 सहस्र संयोजनानि एव प्रदत्तानि। एतादृशेन औसरेण अस्मिन् वर्षे केवलं द्विलक्षसंयोजनानि एव स्युः। एषा भाजपा-सरकारस्य मिथ्याचरितं प्रकाशयति।

पूर्वमुख्यमन्त्रिणा आरोपितं यत् — पीएचईडी इति विभागे, यस्य द्वारा एषा योजना प्रवर्त्यते, षट् “अतिरिक्तमुख्य अभियन्तारः” (Additional Chief Engineers), त्रयः “सुपरिटेन्डेन्ट अभियन्तारः” (Superintending Engineers), सप्तदश “एक्सईएन” इत्याख्याः दीर्घकालपर्यन्तं “एपीओ” कृताः, तेषां स्थाने स्वचिन्तितान् अधिकारिणः “द्विचार्ज” (double charge) दत्तवन्तः सन्ति। किमेतस्य कारणम्? किं भ्रष्टाचारनियत्या एव भाजपा-सरकारायां जलजीवनमिश्रणम् विफलं जातम्?

गहलोतेन उक्तं यत् — “अक्टोबर-मासस्य 11 दिने जलशक्तिमन्त्री सी.आर्. पाटिल् राजस्थानं आगच्छन्ति। ते मुख्यमन्त्रिणं पृच्छेयुः — द्विचक्रसर्वकारे (डबल इंजन सरकारायाम्) राजस्थाने जलजीवनमिश्रणस्य दुर्गतिः कथं जातेति?”

---------------

हिन्दुस्थान समाचार