Enter your Email Address to subscribe to our newsletters
नबदेहली, 9 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पूसासंस्थातः कृषकाणां कृते द्वौ महती सौगातौ प्रदातुम् यास्यन्ति। ते “प्रधानमन्त्रीधनधान्यकृषियोजना” च “दलहन आत्मनिर्भरमिशन” च उद्घाटयिष्यन्ति।
केंद्रीयकृषिमन्त्री शिवराजसिंहचौहानः गुरुवासरे नेशनल् मीडिया सेन्टर् मध्ये आयोजितायां प्रेसवार्तायां एतत् विवरणं प्रदत्तवन्तः यत् ४२,००० कोट्याः अधिकमूल्यवती योजनाः उद्घाटयिष्यन्ते। सूप-उत्पादनस्य क्षेत्रे राष्ट्रः प्रमुखः उत्पादकः इति सन्ति, तथापि आत्मनिर्भरः न जातः। अतीतः तस्य कृते “दलहन आत्मनिर्भरता मिशन” आरब्धः, यस्मिन् सूपक्षेत्रफलम् २७५ लक्षहेक्टेःरात् ३१० लक्षहेक्टेःरं वर्धयितुं लक्ष्यं निर्धारितम्। अस्य मिशनस्य अन्तर्गतं २०३०-३१ वर्षे सूप-उत्पादनम् २४२ लक्षटनात् ३५० लक्षटनात् वर्धयितुम् लक्ष्यं निधीयते।
शिवराजसिंहेन उक्तम् – पूसा आयोज्यमाने कार्यक्रमे प्रधानमन्त्री मोदी “प्रधानमन्त्री धनधान्य योजना” आरब्धं करिष्यति। अस्य योजनाया अन्तर्गतं न्यून-उत्पादकता युक्तानि १०० जनपदाः चयनितानि, येषु कृषि-उत्पादनं वर्धयितुं प्रयासः क्रियते। योजनायाम् ११ विभागानां ३६ योजनाः सम्मिल्य कृषकाणां कृते सम्यक् रूपेण पहुँचयितुं प्रयत्नः क्रियते।
अतिरिक्ततया प्रधानमन्त्री सफलकृषक-उत्पादन-संगठनान् (एफपीओ), प्राकृतिककृषिं कुर्वन्तः कृषकाः च अन्ये कृषकाः च भिन्न-भिन्नं संवादं करिष्यति। योजनानाम् उद्घाटनस्य प्रत्यक्षप्रसारणं ७३१ विज्ञानकेंद्रेषु, ११३ आईसीएआर संस्थानेषु, मण्डिषु, कृषकसमृद्धिकेंद्रेषु च क्रियते। अस्मिन् कार्यक्रमे देशभरात् सवा कोटिः कृषकाः भौतिकरूपेण सहभागी भविष्यन्ति।
अयम् अवसरः कृषकाणां कृते बीजानां “मिनी किट्” उपलब्धं करिष्यते। कृषिमन्त्री आवेदयन्ति – १२६ लक्षक्विंटल प्रमाणितबीजानि कृषकाणां वितरिष्यन्ते। अतिरिच्छत् ८८ लाख निःशुल्क बीजकिट् अपि वितरिष्यते। कृषकान् पारंपरिकबीजस्य सह हाइब्रिडबीजानां उपयोगाय प्रेरितुं योजना अस्ति। रबीऋतु आरभ्य एते बीजानि प्रदास्यन्ते।
अतिरिक्ततया १००० प्रसंस्करण इकाइयां स्थापयितुं २५ लक्षरुप्यकं पर्यन्तम् अनुदानं प्रदास्यते।
एस्मिन् अवसरे प्रधानमन्त्री मोदी पशुपालनक्षेत्रस्य विकासाय अपि ९४६.५२ कोटिरुप्यकस्य परियोजनायाः उद्घाटनं करिष्यति। तेन सह २१९ कोटिरुप्यकस्य परियोजनायाः शिलान्यासः अपि भविष्यति। पूर्वोत्तरभारतप्रदेशे प्रथमं आईवीएफ लैब् अपि स्थाप्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता