भारतस्य डिजीटल परिसंस्थानं नवोन्मेषस्य समावेशनस्य च वैश्विकमानकः अस्ति - प्रधानमन्त्री
मुंबईनगरम्, 9 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् भारतं यूनाइटेड् किङ्गडम्‌ (यूके) च कृत्रिमबुद्धेः (एआई) वित्तप्रौद्योगिकीस्य (फिनटेक्) च क्षेत्रयोः “विन-विन् सन्धिः” दिशया अग्रे गच्छतः इति। अद्य भारतस्य डिजीटल्
प्रधानमंत्री नरेन्द्र मोदी गुरुवार को ग्लोबल फिनटेक फेस्ट 2025 को संबोधित करते हुए


मुंबईनगरम्, 9 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् भारतं यूनाइटेड् किङ्गडम्‌ (यूके) च कृत्रिमबुद्धेः (एआई) वित्तप्रौद्योगिकीस्य (फिनटेक्) च क्षेत्रयोः “विन-विन् सन्धिः” दिशया अग्रे गच्छतः इति। अद्य भारतस्य डिजीटल् परिसंस्थानं नवोन्मेषस्य पारदर्शितायाः समावेशनस्य च नूतनानि वैश्विकमानकानि स्थापयति।

प्रधानमन्त्री मोदी मुम्बईनगरे ग्लोबल् फिनटेक् फेस्ट् 2025 (जीएफएफ्) इत्यस्मिन्‌ समारोहे संबोधनं कुर्वन्तः आसन्। यूनाइटेड् किङ्गडम्‌स्य प्रधानमन्त्री कीर् स्टार्मर् इत्यस्य सन्निधौ मोदी उक्तवान् यत् मुम्बई ऊर्जायाः उद्यमस्य अनन्तसामर्थ्यस्य च नगरम् अस्ति। ते उक्तवन्तः यत् भारतस्य ब्रिटेनेन च विश्वासाधारितस्य नवोन्मेषप्रौद्योगिकीविकासस्य नूतनः अध्यायः आरभ्यते।

प्रधानमन्त्री उक्तवान् यत् गतदशवर्षेषु भारतदेशेन प्रौद्योगिक्याः लोकतंत्रीकरणं कृतम् अस्ति। भारतेन प्रदर्शितं यत् प्रौद्योगिकी केवलं सुविधायाः साधनं न, किन्तु समानतायाः अपि साधनं भवितुम् अर्हति। अस्माभिः डिजीटल् प्रौद्योगिकी देशस्य सर्वनागरिकेभ्यः सर्वेषां क्षेत्रेषु च सुलभा कृता अस्ति। भारतम् अद्य विश्वस्य अतितन्त्रज्ञानसमावेशेषु समाजेषु एकः अस्ति। मोदी उक्तवान् यत् भारतं लोकतान्त्रिकभावनां शासनस्य दृढस्तम्भं कृतवान्। एषा एव भावना अस्माकं डिजीटल् च फिनटेक् आदर्शयोः मूलम् अस्ति।

प्रधानमन्त्री मोदी उक्तवान् यत् “इण्डिया स्टैक्” सम्पूर्णस्य जगतः विशेषतः वैश्विकदक्षिणदेशानां कृते आशारश्मिः अस्ति। वयं केवलं प्रौद्योगिकीं न सहभागं, अन्यदेशानपि तां विकसितुं साहाय्यं कुर्मः। एषा डिजीटल् सहायता न, अपितु डिजीटल् सशक्तीकरणम् अस्ति।

प्रधानमन्त्री उक्तवान् यत् भारतस्य फिनटेक् समुदायस्य प्रयत्नैः स्वदेशी समाधानानि अद्य वैश्विकसामयिकत्वं प्राप्नुवन्ति। अद्य सम्पूर्णे जगति अस्माकं क्यूआर् नेटवर्क्, ओपन् कॉमर्स् च ओपन् फाइनेंस् फ्रेम्वर्क् इत्येतयोः प्रशंसा क्रियते। अस्य वर्षस्य प्रथमषट्मासेषु भारतं वैश्विकस्तरे शीर्षत्रिषु वित्तपोषितफिनटेक् परिसंस्थानाम् अन्तर्गतं जातम्।

ते उक्तवन्तः यत् भारतस्य डिजीटल् स्टैक् नूतनम् उद्घाटितम् परिसंस्थानं जनयति। डिजीटल् कॉमर्साय ओपन् नेटवर्क् लघुवणिजां सूक्ष्ममध्यमउद्यमेषां च कृते वरदानं सिद्घं जातम्, येषां कृते तद् नव्येषु बाजारेषु प्रवेशं सुकरं करोति। तथैव ओपन् क्रेडिट् एनेब्लमेन्ट् नेटवर्क् इत्यनेन लघुउद्यमिनां कृते ऋणलाभः सरलः अभवत्।

प्रधानमन्त्री उक्तवान् यत् अद्य भारतदेशे डिजीटल् भुगतानं जनानां दैनन्दिनजीवनस्य अङ्गम् अभवत्। अस्य श्रेयः अस्माकं ‘जेम् ट्रिनिटी’ – जनधन, आधार, मोबाइल् इत्यस्मै यान्ति। अद्य भारतदेशे प्रति मासं 20 अर्बाधिकं यूपीआई लेनदेनानि भवन्ति, यस्य समष्टिराशिः 25 लक्षकोटि रूप्यकाधिकम् अस्ति। विश्वे यावन्ति वास्तविकसमयानुरूपाणि डिजीटल् लेनदेनानि भवन्ति, तेषु प्रत्येकशतकेषु पञ्चाशत् लेनदेनानि केवलं भारतदेशे एव भवन्ति। ते उक्तवन्तः यत् पूर्वं बैंकिंग् व्यवस्था विशेषाधिकाररूपेण आसीत्, परं डिजीटल् प्रौद्योगिक्या तद् सशक्तीकरणसाधनं जातम्।

कृत्रिमबुद्धौ (एआई) विषये प्रधानमन्त्रिणा उक्तम् यत् भारतस्य दृष्टिकोणः त्रिषु प्रमुखसिद्धान्तेषु आधारितः अस्ति – समानप्रवेशः, जनसङ्ख्यास्तरीयकौशलविकासः, दायित्वपूर्णप्रयोगः च। भारतं सर्वदा नैतिककृत्रिमबुद्धेः वैश्विकपरिप्रेक्षणाय समर्थनं करोति। अस्माकं कृते एआई इत्यस्य अर्थः सर्वसमावेशी एआई इति। भारतस्य एआई मिशन् दत्तांशगोपनस्य गोपनीयतायाश्च परिपालनक्षमम् अस्ति। विश्वे कृत्रिमबुद्धेः विश्वाससुरक्षासम्बद्धाः नियमाः विषये विवादः प्रवर्तते, परं भारतं पूर्वमेव ‘विश्वासस्तरम्’ निर्मितवान्।

प्रधानमन्त्री मोदी उक्तवान् यत् भारतं यूनाइटेड् किङ्गडम्‌ च फिनटेक् क्षेत्रे स्वाभाविकसहयोगिनौ स्तः। एषा नवोन्मेषविश्वासाधारितसाझेदारी अस्ति। अस्माकं लक्ष्यं तादृशी फिनटेक् जगत् निर्मातुं यत्र प्रौद्योगिकी जनान् ग्रहं च उभयं समृद्धं कुर्यात्। भारतं स्वस्य डिजीटल् प्रौद्योगिकीं वैश्विकसार्वजनिकसंपत्तिरूपेण साझामि। वयं स्वानुभवं मुक्तस्रोतप्लेटफॉर्म् च जगता सह साझामः यथा डिजीटल् सहयोगः सन्धिः च वर्धेत्। ते उक्तवन्तः यत् भारतस्य भूमिका केवलं प्रौद्योगिकीउपभोक्तुः न, किन्तु डिजीटल् नेतृत्वकर्तुः अस्ति। अस्माकं प्रयत्नः तादृशीं जगत् निर्मातुं यत्र फिनटेक् प्रयोगः केवलं लाभाय न, अपि तु मानवतायाः सततविकासस्य च कृते भवेत्।

यूनाइटेड् किङ्गडम्‌स्य प्रधानमन्त्री कीर् स्टार्मर् स्वसंबोधनस्य आरम्भे हिन्दीभाषायां अभिनन्दनवाक्येन उक्तवान् – “नमस्कार मुम्बई, अहं अत्र आगत्य अतीव हृष्टः अस्मि।” ते उक्तवन्तः यत् भारतं ब्रिटेनं च फिनटेक् क्षेत्रे स्वाभाविकसहयोगिनौ वैश्विकनेतारौ च स्तः। ते इच्छन्ति यत् यूके वित्तवित्तप्रौद्योगिकी निवेशयोः कृते विश्वे प्रमुखपसन्दः भवेत्।

ते उक्तवन्तः यत् “एषः भारतस्य अद्यावत् सर्वातिमहत्त्वाकाङ्क्षी व्यापारसन्धिः अस्ति। अहं प्रधानमन्त्री मोदीमहम् एतस्य सहयोगस्य कृते धन्यवादं दातुम् इच्छामि। एषः उभययोः राष्ट्रयोः कृते महत् जयफलम् अस्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता