प्रयागराजे स्वदेशीमेलनामकस्य आयोजनस्य शुभारम्भः - उद्योगमन्त्री नन्दी भविष्यति
प्रयागराजः, 9 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशसरकारस्य औद्योगिकविकास-निर्यातप्रोत्साहन-एनआरआई च निवेशप्रोत्साहनविभागस्य मन्त्री नन्दगोपालगुप्तनन्दिनामकः गुरुवासरे सायंकाले प्रयागराजजनपदस्थिते भारतस्काउटगाइड् इन्टरकॉलेज् मम्फोर्डगञ्जे स्वदेशीमेलनामक
उप्र सरकार के कैबिनेट मंत्री नंद गोपाल गुप्ता नंदी का छाया चित्र


प्रयागराजः, 9 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशसरकारस्य औद्योगिकविकास-निर्यातप्रोत्साहन-एनआरआई च निवेशप्रोत्साहनविभागस्य मन्त्री नन्दगोपालगुप्तनन्दिनामकः गुरुवासरे सायंकाले प्रयागराजजनपदस्थिते भारतस्काउटगाइड् इन्टरकॉलेज् मम्फोर्डगञ्जे स्वदेशीमेलनामकस्य उद्घाटनं करिष्यति इति उद्योगोपायुक्तः प्रयागराजस्य शरदटण्डननामकः अवदत्।

तेन उक्तम् — “योगिसर्वकारः स्वदेशे निर्मीयमाणानां वस्तूनां विक्रयः भारतीयविपण्याम् एव भवेत्, यत् देशस्य आर्थिकस्थिति सुदृढा भवेत्।” अस्मात् प्रयत्नात् देशस्य, प्रदेशस्य, च जनपदस्यापि स्थितिः दृढा भविष्यति। अस्यै अभियानाय दीपावलिदिनस्य, धनतेरसस्य, छठ्पर्वणः च अवसरानुसारेण प्रदेशस्य सर्वेषु जनपदेषु स्वदेशीमेलनामकम् आयोजनं क्रियते। तस्यै शृङ्खलायामद्य प्रयागराजे भारतस्काउटगाइड् इन्टरकॉलेज् परिसरे स्वदेशीमेलनस्य शुभारम्भः करिष्यते, यस्मिन् जनपदस्य नानासहायतासमूहैः अन्यैश्च उद्यमिभिः स्वहस्तनिर्मितानि वस्तूनि विक्रयाय स्वदेशी- आपणे प्रदर्श्यन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता