मध्यप्रदेशे अद्यप्रभृति प्राथमिकशिक्षकनियुक्तिपरीक्षा आरभ्यते
भोपालम्, 09 अक्टूबरमासः (हि.स.)।मध्यप्रदेशकर्मचारीचयनमण्डलेन भोपालनगरात् विद्यालयशिक्षाविभागस्य तथा जनजातिकार्यविभागस्य अन्तर्गते प्राथमिकशिक्षकपदानि पूरयितुं नियुक्तिपरीक्षा–२०२५ इत्यस्य आयोजनम् अद्य (गुरुवासरे) आरब्धम्। आगामी १३ अक्टोबर् तिथिपर्य
मप्र कर्मचारी चयन मंडल


भोपालम्, 09 अक्टूबरमासः (हि.स.)।मध्यप्रदेशकर्मचारीचयनमण्डलेन भोपालनगरात् विद्यालयशिक्षाविभागस्य तथा जनजातिकार्यविभागस्य अन्तर्गते प्राथमिकशिक्षकपदानि पूरयितुं नियुक्तिपरीक्षा–२०२५ इत्यस्य आयोजनम् अद्य (गुरुवासरे) आरब्धम्। आगामी १३ अक्टोबर् तिथिपर्यन्तं चलिष्यन्ती एषा परीक्षा सर्वेषां जनपदमुख्यालयेषु संस्थापितेषु परीक्षा–केन्द्रेषु द्विपाल्यां सम्पन्ना भविष्यति।

मध्यप्रदेशकर्मचारीचयनमण्डलात् प्राप्तसूचनानुसारम् — आनलाइन्‌ परीक्षा प्रथमपलायां प्रातः दशवादनात् द्वादशवादनपर्यन्तम् द्वितीयपलायां च अपराह्णे द्वादशाधिकद्वित्रिंशद्वादनार्धात् सायं चतुर्दशाधिकचतुर्वादनार्धपर्यन्तम् आयोजिता भविष्यति।

परीक्षार्थिनां परीक्षाकेन्द्रेषु उपस्थित्याः कालः प्रथमपलायां प्रातः अष्टवादनात् नववादनार्धपर्यन्तम् द्वितीयपलायां च मध्यान्हे द्वादशवादनार्धात् द्विवादनपर्यन्तम् निश्चितः अस्ति।

परीक्षाणां सुचारुरूपेण संचालनार्थम् निरीक्षणदलानि अपि गठनानि सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता