राजस्थान कर्मचारी चयनपरिषद् - अभ्यर्थिभ्यो लब्धुं शक्यते केंद्रस्य गूगल लोकेशन
जयपुरम्, 9 अक्टूबरमासः (हि.स.)।अभ्यर्थिनां असत्ये परीक्षा-केंद्रे आगमनम् अथवा अन्तिमकाले परीक्षा-केंद्रस्य सही पता न ज्ञातः इत्यस्य समस्यायाः समाधानार्थं राजस्थानकर्मचारी-चयन-बोर्डः नवां पद्धतिं आरभते – परीक्षार्थिभ्यः परीक्षा-केंद्रस्य Google स्था
राजस्थान कर्मचारी चयन बोर्ड


जयपुरम्, 9 अक्टूबरमासः (हि.स.)।अभ्यर्थिनां असत्ये परीक्षा-केंद्रे आगमनम् अथवा अन्तिमकाले परीक्षा-केंद्रस्य सही पता न ज्ञातः इत्यस्य समस्यायाः समाधानार्थं राजस्थानकर्मचारी-चयन-बोर्डः नवां पद्धतिं आरभते – परीक्षार्थिभ्यः परीक्षा-केंद्रस्य Google स्थानम् तथा मुख्य-द्वारस्य छायाप्रति प्रदातुं।

बोर्डस्य अध्यक्षः आलोकराजः उक्तवान् – “एषा योजना 2 नवम्बर दिने आयोजितायाः ग्रामीण-विकास-अधिकारी-भर्ती परीक्षा आरम्भे भविष्यति। प्रथमं चरणं जयपुर तथा राज्यस्य किञ्चन नगरेषु आरभ्यते। शीघ्रं सम्पूर्णप्रदेशे एषा योजना प्रवर्तयिष्यते।”

सः अपि उक्तवान् – “इदानीं परीक्षार्थिनः परीक्षा-केंद्रं आवंटनसहितं केंद्र-स्थानस्य लिंकं अपि लभिष्यन्ते। एतेन अभ्यर्थिनः सुलभतया ज्ञास्यति – तेषां केंद्रः कस्य क्षेत्रे अस्ति, तत्र गमनाय कियत् दूरीं मार्गेण गमनीयम्। चयन-बोर्डस्य जालपृष्ठे केंद्राणां सूची-सहितं स्थान-सूचना अपि प्रकाश्यते, यतः अभ्यर्थिनः कस्मिंश्चिद् भ्रमे वा असमञ्जसे न पीडिताः स्युः।”

आलोकराजः अपि उक्तवान् – “अस्मिन् , अधिक संख्यकाः अभ्यर्थिनः भर्ती परीक्षा-समये समयस्य विषयं आपत्ति अभिव्यक्तवन्तः। कारण – प्रभाते परीक्षा आरम्भे अभ्यर्थिनः निर्धारिते समये केंद्रे न आगतवन्तः। बहवः अभ्यर्थिनः दूसरे नगरि रात्रिं यापयितुं बाध्यवन्तः। अतो बोर्डेन भर्ती परीक्षा-समये परिवर्तनं कृतम्।

इति परिवर्तनात् – प्रभाते 9-10 बजे परीक्षा-समये स्थानं द्वारा 11 बजे भविष्यति, यतः अभ्यर्थिनः सुलभतया परीक्षा-केंद्रं प्राप्तुं शक्नुवन्ति।”

---------------

हिन्दुस्थान समाचार