Enter your Email Address to subscribe to our newsletters
-प्रधानाचार्यः सम्मान्य अकरोत् उत्साहवर्धनम्
प्रयागराजः, 09 अक्टूबरमासः (हि.स.)।विद्याभारतीसम्बद्धे काशीप्रान्ते राजापुरस्थिते रानीरेवतीदेवीसरस्वतीविद्यानिकेतनअन्तरमहाविद्यालये विद्यमानाः मेधावी भ्रातरः भगिन्यश्च प्रधानाचार्यबांकेबिहारीपाण्डेयमहाशयस्य नेतृत्वे पण्डितदीनदयालोपाध्यायसरस्वतीविद्यामन्दिरे, लखीमपुरखीरीनामके स्थाने आयोजिते क्षेत्रीयगणितमेलायां संस्कृतिमहोत्सवे च भागं गृह्य त्रयः सुवर्ण, एकः रजतः, चत्वारः कांस्यपदकान् प्राप्तवन्तः। एतेन विद्यालयस्य सहितं सर्वस्य पूर्वोत्तरप्रदेशस्य च गौरववृद्धिः अभवत्।
सर्वे सफलाः विद्यार्थीभ्रातरः भगिन्यश्च प्रधानाचार्येण बांकेबिहारीपाण्डेयेन गुरुवासरे पुरस्कारैः सम्मानिताः।
विद्यालयस्य सङ्गीताचार्यः माध्यमप्रभारी च मनोजगुप्तः उक्तवान् यत् पूर्वोत्तरप्रदेशक्षेत्रे आयोजिते द्विदिवसीयमहोत्सवे गणितस्य संस्कृतिज्ञानस्य च प्रतियोगिताः आयोजिताः आसन्।
यत्र आचार्याभिषेकशर्मणा आचार्यजितेन्द्रतिवारिणा च मार्गदर्शनेन विद्यालयस्य छात्रः शांतमपाण्डेय नामकः च छात्रे विदुषीचौधरी अनन्यायादवे च संस्कृतिज्ञानप्रश्नमञ्चे किशोरवर्गे त्रयः सुवर्णपदकान् प्राप्तवन्तः, प्रथमस्थानं च लब्धवन्तः।
स्वर्णाश्रीवास्तवनाम्नी छात्रा वैदिकगणितपत्रवाचने रजतपदकं प्राप्तवती, आकाशसिंहनामकः छात्रः कांस्यपदकं प्राप्तवान्।
तथैव वैदिकगणितप्रश्नमञ्चे मिथिलेश्यादवः, विनीतेश्यादवः, भोजराजः च कांस्यपदकानि प्राप्तवन्तः। वैदिकगणितप्रदर्शने च अश्विनचौधरीनामकः छात्रः कांस्यपदकं प्राप्तवान्। एते सर्वे छात्राः विद्यालयस्य, स्वपरिवारस्य, पूर्वोत्तरप्रदेशक्षेत्रस्य च मानं वृद्धयामासुः।
मनोजगुप्तः अपि उक्तवान् यत् प्रथमस्थानं प्राप्ताः प्रतिभागिनः अधुना अखिलभारतीयप्रतियोगितायां, या सरस्वतीविद्यामन्दिरे सीतामढी (बिहारराज्ये) भविष्यति, भागं ग्रहीष्यन्ति।
लखीमपुरखीरीस्थायां अस्मिन् आयोजनकाले मुख्यविशिष्टातिथयः आसन् — पंचायतीराजसमितेः सभापतिः लोकेन्द्रप्रतापसिंहः, विद्याभारत्याः क्षेत्रीयसंघटनमन्त्री हेमचन्द्रः, विधानपरिषद्सदस्यः अनुपगुप्तः, विभागप्रचारकः अभिषेकः, विद्याभारतीमन्त्री सौरभमालवीयः, नगरपालिकासभाध्यक्षः डॉ॰ इराश्रीवास्तवः, जिलाधिकारी दुर्गाशक्तिनागपालः, उत्तरप्रदेशराज्यस्त्रीमहोदयायाः सदस्यः सुजीतकुमारी, जिला-विद्यालयनिरीक्षकः विनोदकुमारमिश्रः, उपाध्यक्षः घनश्यामदासः, प्रधानाचार्यौ अरविन्दसिंहचौहानः राजकुमारसिंहश्च — एते सर्वे आशीर्वचनानि दत्तवन्तः।
हिन्दुस्थान समाचार