Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 9 अक्टूबरमासः (हि.स.)।स्वास्थ्यशिक्षा तथा वार्षिकक्रीड़ासम्मेलनम् – २०२५स्वास्थ्यं तथा चिकित्साशिक्षा, समाजकल्याणं च शिक्षा मन्त्री सकीना इटू अद्य अत्र बेमिनायां बालकछात्रावासे राजकीयचिकित्सामहाविद्यालयस्य (जीएमसी) श्रीनगरस्य द्विदिवसीय वार्षिकक्रीड़ासम्मेलन-२०२५ उद्घाटनं कृतवती।एतस्मिन् अवसरे उपस्थितजनसमूहे भाषते मंत्री सकीना आहुः यत् स्वास्थ्यसेवाप्रवेशकाणां शारीरिकमानसिकस्वास्थ्ययोः सम्बन्धः महत्त्वपूर्णः अस्ति तथा तस्य प्रभावः स्वास्थ्यसेवा प्रदानस्य समग्रगुणे अपि दृश्यते।मन्त्री सकीना उक्तवती – “अस्माकं वैद्याः तथा मेडिकल् छात्राः स्वास्थ्यसेवासंस्थायाः रीढः भवन्ति। तेषां शारीरिकसशक्तिः च भावनात्मकसंतुलनं च प्रत्यक्षतया तेषां द्वारा प्रदत्तं सेवायाः गुणवत्ता प्रभावितं कुर्वन्ति। अयं प्रकारः उपायः तेषां मनोबलं पुनर्जीवितुम्, टीमवर्क च सकारात्मकतां च प्रवर्तयितुं साहाय्यं करोतु।सखीना इटू जीएमसी श्रीनगरस्य प्रशंसां कृत्वा उद्घाटितवती यत् क्रीड़ा तथा मनोरञ्जकक्रियाः तनावव्यवस्थापनस्य आवश्यकाङ्गानि भवन्ति, विशेषतः चिकित्साव्यवसाये कर्मणि स्थितानां व्यक्तीनां कृते। मंत्रीने विशेषतः उक्तम् यत् मेडिकल् छात्रैः स्वकीयस्य कठोरशैक्षणिककार्यक्रमस्य समये मानसिकतनावस्य न्यूनीकरणाय क्रीड़ायाः महत्त्वपूर्णं योगदानं भवति।मन्त्री सकीना जीएमसी श्रीनगर प्रशासनं अपि आवेदितवती यत् छात्रावासस्य क्रीड़ाङ्गणे अधिकसुविधाः स्थाप्यन्ताम्, यतः अधिकाः छात्राः पाठ्येतरक्रियासु आकर्षिताः स्युः।जीएमसी श्रीनगरायाः प्रधानाचार्या डॉ. इफ्फ़त् हसन मंत्रीस्यानुग्रहेन निरंतरसहाय्याय आभारं व्यक्तवती। सा उक्तवती – “क्रीडाः आत्मविश्वासं, संतुलनं, च एकाग्रता च विकासयन्ति।” आयोजनसमितेः प्रयासेषु सा प्रशंसां कृतवती।पूर्वमेव मंत्री प्रतिभागिभिः, शिक्षकैः, च मेडिकल् छात्रैः संवादं कृतवती। जीएमसी श्रीनगरस्य क्रीड़ासमितेः अध्यक्षः डॉ. सलीम् इकबाल कार्यक्रमस्य योजना च आयोजनं च प्रमुखतया सम्पन्नम् इति विवृतवान्।यथाक्रमं द्विदिवसीय वार्षिकक्रीड़ाप्रतियोगितायाम् क्रिकेट्, वॉलीबॉल्, फुटबॉल्, बैडमिंटन्, टेबल् टेनिस्, कैरम, रस्साकशी, म्यूज़िकल् चेयर् च क्रीडाः आयोजिताः। तेषु अपि १०० मीटर्, २०० मीटर्, ४०० मीटर्, रिले, गोला फेंक, भाला फेंक, चक्का फेंक् इत्यादयः ट्रैक् एण्ड् फील्ड् स्पर्धाः च आयोजिताः। मटका-दौड़्, बोरी-दौड़्, चम्मच-अण्डा-दौड़् इत्यादयः मनोरञ्जकक्रीडाः कार्यक्रमे उत्साहं जनयन्ति।एवं कार्यक्रमे चिकित्साप्रवेशकानां छात्राणां च मध्ये सौहार्दं, स्वास्थ्यं च उत्सवः सम्पद्यते।
---
हिन्दुस्थान समाचार