Enter your Email Address to subscribe to our newsletters
-“सरदार@150 एकतामार्चः केवलं स्मरणोत्सवः नास्ति” — इति गिरिशयादवः उक्तवान्।
लखनऊनगरम्, 09 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशसरकारस्य क्रीडायुवकल्याणविभागस्य स्वातन्त्र्यप्रभारी राज्यमन्त्री गिरिशचन्द्रयादवेन गुरुवासरे ‘सरदार@150 एकतामार्च्’ इत्यस्य सम्बन्धे पत्रकारसम्मेलनम् आचरितम्। तेन उक्तं यत् वर्षे 2025 तमे भारतस्य लौहपुरुषः सरदारवल्लभभाईपटेलस्य 150 तमा जयन्ती भविष्यति। तस्याम् उपलक्ष्ये सरदारपटेलं प्रति श्रद्धां सन्दर्शयन्तः 31 अक्टूबरतः 25 नवम्बरपर्यन्तं जनपदस्तरीयाः पदयात्राः आयोज्यन्ते। अस्य अभियानस्य मुख्योऽभिप्रायः युवासु एकताभावं, देशभक्तिं, नागरिककर्तव्यबुद्धिं च जाग्रयितुम्, भारतस्य ऐक्यं सुदृढीकर्तुं च, तान् च ‘एकभारत आत्मनिर्भरभारत’ इत्यस्य आदर्शं नित्यजीवने आचरितुम् प्रेरयितुं च अस्ति।
मन्त्रिणा गिरिशचन्द्रयादवेन उक्तं यत् सरदार@150 एकतामार्च् केवलं स्मरणोत्सवः नास्ति, अपितु युवानां राष्ट्रनिर्माणे सहभागस्य उत्सवः भविष्यति। सः अवदत् यत् “सरदार@150 एकतामार्च् युवैः युवेभ्यश्च” इति स्यादिति, यस्याः सर्वाणि आयोजनानि, व्यवस्थाः च राष्ट्रीयसेवायोजन तथा माई इण्डिया इत्येतयोः संस्थयोः युवा–स्वयंसेवकैः एव सम्पाद्यन्ते।
प्रथमः चरणः — निबन्धलेखनं रीलस्पर्धाः च
‘सरदार@150 एकतामार्च्’ इत्यस्य डिजिटलचरणः 6 अक्टूबर 2025 तः आरब्धः अस्ति। तस्मिन् सामाजिकमाध्यमेषु रीलप्रतियोगिताः, निबन्धलेखनस्पर्धाः, “सरदार@150 यङ्ग् लीडर्स् प्रोग्राम् क्विझ्” इत्यादयः क्रियाः सन्ति, या 15–29 वर्षपर्यन्तवयस्कान् युवान् लक्षीकृत्य आयोज्यन्ते। अस्य चरणस्य उद्देश्यः देशस्य सर्वत्र युवानां सहभागं प्रोत्साहयितुम्, आगामी पदयात्राणां कृते गति उत्पादयितुं च अस्ति। पञ्जीकरणस्य विवरणानि “माई भारत” इत्यस्मिन् मंचे उपलभ्यन्ते। अस्य चरणस्य विजेतॄणां घोषणाः 26 नवम्बरदिने, राष्ट्रीयपदयात्रायाः आरम्भात् पूर्वं, भविष्यन्ति।
द्वितीयः चरणः — जनपदस्तरीयाः पदयात्राः
अस्यान्तर्गतः चरणः 31 अक्टूबरतः 25 नवम्बरपर्यन्तं आयोजितः भविष्यति। एताः पदयात्राः प्रत्येकं संसदीयक्षेत्रं त्रिदिनपर्यन्तं व्याप्य प्रतिदिनं 8–10 कि.मी. दूरीं यास्यन्ति। प्रत्येकं क्षेत्रे राज्यकैबिनेटमन्त्रिणः, लोकसभाराज्यसभायाः च सदस्याः नेतृत्वं करिष्यन्ति। एताः यात्राः ‘लघुभारतम्’ इव दृश्यन्ते—यत्र स्थानीयसंस्कृतयः, परम्पराश्च प्रदर्श्यन्ते, “एकभारत श्रेष्ठभारत” इति भावः उज्ज्वलितो भविष्यति।
यात्रापूर्वं स्वास्थ्यशिविराः, स्वच्छताअभियानानि, सरदारपटेलजीवनदर्शनविषये व्याख्यानानि, युवासंवादाः, नशामुक्तभारताय संकल्पप्रदाने च कार्यक्रमाः आयोज्यन्ते। “माई भारत”, NSS, NCC इत्येतयोः स्वयंसेवकाः सक्रियं योगदानं दास्यन्ति। निवृत्ताः प्रशासकीयाधिकारीणः, खिलाडयः, विद्वांसश्च अस्य अभियानस्य अंगं भविष्यन्ति।
यात्रायां प्रतिभागिनः सरदारवल्लभभाईपटेलस्य प्रतिमासु श्रद्धाञ्जलिं दास्यन्ति, आत्मनिर्भरभारतस्य प्रतिज्ञां च स्वीकुर्युः। “एकभारत आत्मनिर्भरभारत” इत्यस्य विषयपर सांस्कृतिककार्यक्रमाः भविष्यन्ति। तदनन्तरं भागीदारीप्रमाणपत्राणि वितर्यन्ते। पदयात्रामार्गेषु केन्द्रसरकारस्य कल्याणकारीयोजनानां विषये जागरण–केन्द्राणि अपि स्थाप्यन्ते।
तृतीयः चरणः — राष्ट्रीयपदयात्राः
अन्तिमचरणः 26 नवम्बरदिने (संविधानदिवसे) आरभ्य 6 दिसम्बरपर्यन्तं चालयिष्यते। एषा ऐतिहासिकपदयात्रा सरदारवल्लभभाईपटेलस्य जन्मभूमेः करमसदतः आरभ्य केवडिया स्थिता “एकताकायाम्” (Statue of Unity) पर्यन्तं 152 कि.मी. पर्यन्तं भविष्यति। अस्याम् पदयात्रायां केन्द्रीयस्वास्थ्य–मन्त्रि डॉ. मनसुखमाण्डवियः सहभागं करिष्यति। सर्वे आयोजन–विवरणानि तथा पञ्जीकरण–प्रक्रिया “माई भारत ” पटले‘Sardar@150 – एकतामार्च्’ इत्यत्र उपलब्धानि सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता