Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 9 अक्टूबरमासः (हि.स.)।गौहाटीनगरस्य उपनगरप्रदेशे स्थितः आदर्श-राष्ट्रभाषा-हिन्दी-प्राथमिक-विद्यालयः, यः संवत्सरे 1973 तमे स्थाप्यते स्म, तस्य पूर्वविद्यार्थिभिः विद्यालये विशेषः कार्यक्रमः आयोज्य सर्वैः शिक्षकैः सह मिलित्वा सः क्षणः स्मरणीयः कृतः।
अस्मिन् अवसरे 1990 तः 1993 पर्यन्तं छात्रान् पठितवन्तौ अवकाशप्राप्तौ शिक्षकौ — रमेशः पाण्डेय तथा मजिद् बेगम् — एताभ्यां 32 वर्षानन्तरं पूर्वविद्यार्थिभिः “फूलाम्-गम्छा” इत्यनेन अलङ्कृत्य सस्नेहमभिनन्दनं कृतम्। तत्र विद्यालयस्य वर्तमान-प्रधानशिक्षिका कुसुमा देवी तथा शिक्षिका मोनिका देवनाथापि “फूलाम्-गम्छा” धृत्वा सम्मानिते आस्ताम्।
सर्वे छात्राः ये 1994 तः 1996 पर्यन्तं आदर्श-राष्ट्रभाषा एम.ई. विद्यालये अध्ययनं कृतवन्तः, ते अपि तस्य विद्यालयस्य शिक्षकान् — देवीचरणं शर्माणं, भक्तं गौतमं, गोकर्णं मिश्रं च — 29 वर्षानन्तरं सम्मानितवन्तः। अधुना शिक्षकौ सुष्मिता थापा हरी खनालश्च अपि तेन समयेन सम्मानितौ।
एवमेव 1997 तः 1999 पर्यन्तं अध्ययनं कृतवन्तः छात्राः अमेरीगोग-हिन्दी-हाई-विद्यालयस्य पूर्वशिक्षकं जगत् भूजेल् नामकं 26 वर्षानन्तरं पुनर्मिलित्वा सस्नेहं सम्मानितवन्तः।अस्मिन् कार्यक्रमे आदर्श-राष्ट्रभाषा एम.ई. विद्यालयस्य प्रबन्धनसमितेः अध्यक्षः राजेन्द्रप्रसादः पाण्डेय अपि पूर्वविद्यार्थिभिः सम्मानितः।उक्ते कार्यक्रमे शिक्षकेभ्यः सह पूर्वविद्यार्थिनः मनबहादुरः कार्की, केशवः शर्म, अर्जुनः भूजेल्, विष्णुः ढकाल्, मोहनः चपागाई, असरार् अंसारी, कुसुमा गिरि, बेल्-कुमारी, रेखा च अपि उपस्थिताः आसन्। दीर्घकालेन पुनः सर्वे मित्राः एकत्र मिलित्वा अतिशयम् आनन्दिताः।व्यक्तिगत-जीवनव्यस्ततया कतिपयाः विद्यार्थी कार्यक्रमे आगन्तुं नाशक्नुवन्।कार्यक्रमस्य अवसरे सर्वे शिक्षकाः शिक्षिकाश्च पूर्वविद्यार्थिनां सदाचारं, स्नेहं, चिरस्मरणीयं भावनां च अतिशयम् अर्चयन्।
वर्तमान तथा सेवानिवृत्त-शिक्षकाः उक्तवन्तः यत् “पूर्वविद्यार्थिभिः प्रदत्तः अयं सम्मानः अस्माकं जीवनस्य स्मरणीयेषु क्षणेषु एकः अतिप्रियः क्षणः जातः।”
अन्ते सर्वे शिक्षका: स्वपूर्वविद्यार्थिनां उज्ज्वलभविष्यस्य शुभकामनां प्रकटयामासुः।एवमेव कार्यक्रमे आदर्श-राष्ट्रभाषा विद्यालयस्य संस्थापकप्रधानशिक्षकः स्वर्गीयः दिनेशः उपाध्यायः अपि विद्यार्थिभिः शिक्षकैः च अश्रुपूर्णनेत्रैः श्रद्धया स्मृतः।
हिन्दुस्थान समाचार