वर्षोत्तरं प्राथमिक विद्यालयस्य छात्रैः मिलित्वा भावुकाः संजाताः शिक्षकाः
गुवाहाटी, 9 अक्टूबरमासः (हि.स.)।गौहाटीनगरस्य उपनगरप्रदेशे स्थितः आदर्श-राष्ट्रभाषा-हिन्दी-प्राथमिक-विद्यालयः, यः संवत्सरे 1973 तमे स्थाप्यते स्म, तस्य पूर्वविद्यार्थिभिः विद्यालये विशेषः कार्यक्रमः आयोज्य सर्वैः शिक्षकैः सह मिलित्वा सः क्षणः स्मरणी
काफी वर्षों बाद अपने छात्रों से मिलकर भावुक हुए शिक्षक


काफी वर्षों बाद अपने छात्रों से मिलकर भावुक हुए शिक्षक


काफी वर्षों बाद अपने छात्रों से मिलकर भावुक हुए शिक्षक


काफी वर्षों बाद अपने छात्रों से मिलकर भावुक हुए शिक्षक


काफी वर्षों बाद अपने छात्रों से मिलकर भावुक हुए शिक्षक


काफी वर्षों बाद अपने छात्रों से मिलकर भावुक हुए शिक्षक


गुवाहाटी, 9 अक्टूबरमासः (हि.स.)।गौहाटीनगरस्य उपनगरप्रदेशे स्थितः आदर्श-राष्ट्रभाषा-हिन्दी-प्राथमिक-विद्यालयः, यः संवत्सरे 1973 तमे स्थाप्यते स्म, तस्य पूर्वविद्यार्थिभिः विद्यालये विशेषः कार्यक्रमः आयोज्य सर्वैः शिक्षकैः सह मिलित्वा सः क्षणः स्मरणीयः कृतः।

अस्मिन् अवसरे 1990 तः 1993 पर्यन्तं छात्रान् पठितवन्तौ अवकाशप्राप्तौ शिक्षकौ — रमेशः पाण्डेय तथा मजिद् बेगम् — एताभ्यां 32 वर्षानन्तरं पूर्वविद्यार्थिभिः “फूलाम्-गम्छा” इत्यनेन अलङ्कृत्य सस्नेहमभिनन्दनं कृतम्। तत्र विद्यालयस्य वर्तमान-प्रधानशिक्षिका कुसुमा देवी तथा शिक्षिका मोनिका देवनाथापि “फूलाम्-गम्छा” धृत्वा सम्मानिते आस्ताम्।

सर्वे छात्राः ये 1994 तः 1996 पर्यन्तं आदर्श-राष्ट्रभाषा एम.ई. विद्यालये अध्ययनं कृतवन्तः, ते अपि तस्य विद्यालयस्य शिक्षकान् — देवीचरणं शर्माणं, भक्तं गौतमं, गोकर्णं मिश्रं च — 29 वर्षानन्तरं सम्मानितवन्तः। अधुना शिक्षकौ सुष्मिता थापा हरी खनालश्च अपि तेन समयेन सम्मानितौ।

एवमेव 1997 तः 1999 पर्यन्तं अध्ययनं कृतवन्तः छात्राः अमेरीगोग-हिन्दी-हाई-विद्यालयस्य पूर्वशिक्षकं जगत् भूजेल् नामकं 26 वर्षानन्तरं पुनर्मिलित्वा सस्नेहं सम्मानितवन्तः।अस्मिन् कार्यक्रमे आदर्श-राष्ट्रभाषा एम.ई. विद्यालयस्य प्रबन्धनसमितेः अध्यक्षः राजेन्द्रप्रसादः पाण्डेय अपि पूर्वविद्यार्थिभिः सम्मानितः।उक्ते कार्यक्रमे शिक्षकेभ्यः सह पूर्वविद्यार्थिनः मनबहादुरः कार्की, केशवः शर्म, अर्जुनः भूजेल्, विष्णुः ढकाल्, मोहनः चपागाई, असरार् अंसारी, कुसुमा गिरि, बेल्-कुमारी, रेखा च अपि उपस्थिताः आसन्। दीर्घकालेन पुनः सर्वे मित्राः एकत्र मिलित्वा अतिशयम् आनन्दिताः।व्यक्तिगत-जीवनव्यस्ततया कतिपयाः विद्यार्थी कार्यक्रमे आगन्तुं नाशक्नुवन्।कार्यक्रमस्य अवसरे सर्वे शिक्षकाः शिक्षिकाश्च पूर्वविद्यार्थिनां सदाचारं, स्नेहं, चिरस्मरणीयं भावनां च अतिशयम् अर्चयन्।

वर्तमान तथा सेवानिवृत्त-शिक्षकाः उक्तवन्तः यत् “पूर्वविद्यार्थिभिः प्रदत्तः अयं सम्मानः अस्माकं जीवनस्य स्मरणीयेषु क्षणेषु एकः अतिप्रियः क्षणः जातः।”

अन्ते सर्वे शिक्षका: स्वपूर्वविद्यार्थिनां उज्ज्वलभविष्यस्य शुभकामनां प्रकटयामासुः।एवमेव कार्यक्रमे आदर्श-राष्ट्रभाषा विद्यालयस्य संस्थापकप्रधानशिक्षकः स्वर्गीयः दिनेशः उपाध्यायः अपि विद्यार्थिभिः शिक्षकैः च अश्रुपूर्णनेत्रैः श्रद्धया स्मृतः।

हिन्दुस्थान समाचार