भक्त्या राष्ट्रभावेन गूंजितं नगरं, बजरंग दलम् उत्साहेन समाचरत् स्थापनादिवसम्
मीरजापुरम्, 9 अक्टूबरमासः (हि.स.)।सेवा, सुरक्षा, संस्कार इति मूलमन्त्रं जीवनमार्गे प्रतिष्ठाप्य श्रद्धया उत्साहेन च बुधवासरसायं बजरङ्गदलस्य स्थापना-दिवसः आचरणं कृतः। अस्मिन् अवसरि नगरस्य महावीरमिलनकेन्द्रे तथा बलोपासनाकेन्द्रे महावीरकुटियायां (तहसी
स्थापना दिवस मनाते बजरंग दल के कार्यकर्ता।


मीरजापुरम्, 9 अक्टूबरमासः (हि.स.)।सेवा, सुरक्षा, संस्कार इति मूलमन्त्रं जीवनमार्गे प्रतिष्ठाप्य श्रद्धया उत्साहेन च बुधवासरसायं बजरङ्गदलस्य स्थापना-दिवसः आचरणं कृतः। अस्मिन् अवसरि नगरस्य महावीरमिलनकेन्द्रे तथा बलोपासनाकेन्द्रे महावीरकुटियायां (तहसीलस्य पुरतः स्थितायां गल्याम्) धार्मिककार्यक्रमाः आयोजनं कृतवन्तः।

कार्यक्रमे परम्पराविधिना बलोपासना, सत्सङ्गः, हनुमानचालीसापाठः तथा बजरङ्गदलस्य प्रार्थना च सम्पन्ना। सम्पूर्णं वातावरणं “जय श्रीराम” तथा “बजरङ्गबली की जय” इत्येताभ्यां घोषाभ्यां निनादितम्।

कार्यक्रमस्य अध्यक्षता बजरङ्गदल-जनपदसंयोजकः अशोकसिंहः अकुर्वत्, संचालनं च जनपद-सहसंयोजकः पवनऊमरः अकरोत्।

अस्मिन्नवसरे वक्तारः अवदन् यत् — बजरङ्गदलः केवलं सङ्घटनम् एव नास्ति, किन्तु राष्ट्रभक्तेः, संस्कृतिसंरक्षणस्य, सेवायाश्च आन्दोलनं अस्ति, यः समाजे सकारात्मकशक्तिं ऐक्यं च सन्दिशति।

---------------

हिन्दुस्थान समाचार