Enter your Email Address to subscribe to our newsletters
रांची, 9 अक्टूबरमासः (हि.स.)।झारखण्डराज्यस्य अनेकषु प्रदेशेषु शुक्रवारदिने लघु-मध्यप्रमाणया वर्षा सम्भाव्यते इति सूचना वातावरणविभागेन गुरुवारे प्रदत्ता। विभागस्य अनुसारं दक्षिणबाङ्गलादेशप्रदेशे तदुपकण्ठप्रदेशेषु च एकं न्यूनदाबक्षेत्रं निर्मितम् अस्ति। तस्य प्रभावेन राज्यस्य कतिपये भागेषु वर्षा भवितुम् अर्हति।
अतीते चतुर्विंशतिघण्टासु झारखण्डराज्ये सर्वाधिकवृष्टिः धनबादजिलायाः गोविन्दपुरनामके स्थले ३७.४ मिलीमीट्रपरिमिता अभवत्। तदन्यत्र कुमारडूंगी, महेशपुर, बहरागोड़ा, पुलियामजगांव, गोविन्दपुरादिषु बहुषु स्थलेषु दशभ्यः पञ्चविंशतिमिलीमीट्रपर्यन्तं वर्षा अभिलिखिता।
गुरुवारे राँचीप्रदेशे तदुपकण्ठेषु च प्रभातेभ्यः आरभ्य घनकृष्णवर्णमेघाः व्याप्य आसन्, येन कारणेन वातावरणे शीतभावः अनुभूतः। वातावरणविभागेन आगामीपञ्चदिनपर्यन्तं तापमानपरिवर्तनस्य काचित् सम्भावना नास्ति इति उक्तम्।
अतीते चतुर्विंशतिघण्टासु राज्ये सर्वाधिकतापमानं पाकुडे ३५.५ अंशसेल्सियस्पर्यन्तं, न्यूनतमं तापमानं लातेहारे १९ अंशसेल्सियस्पर्यन्तं अभिलिखितम्। राँचीमध्ये अधिकतमं तापमानं ३० अंशसेल्सियस्, जमशेदपुरे, डाल्टेनगंजे ३२.४, बोकारोमध्ये ३३.६ तथा चाईबासायां ३२.८ अंशसेल्सियस्पर्यन्तं अभिलिखितम्।
---------------
हिन्दुस्थान समाचार