चिकित्साधारे निर्वाचनकार्येभ्यः शैथिल्याय चिकित्सापरिषदः समक्षम् उपस्थातव्यम्
पटना, 9 अक्टूबरमासः (हि.स.)। आसन्ने विधानसभाया: आमनिर्वाचने २०२५ तमे वर्षे नियुक्तप्रतिनियुक्तविभिन्नकार्यालयसंवर्गेषु पदाधिकाऱिणां कर्मचाऱिणां च काञ्चनैः अस्वस्थताजन्यकारणेन निर्वाचनकर्तव्यात् विमोचनाय आवेदनपत्रं समर्पितम् अस्ति। प्रशासनविभागेन
चिकित्साधारे निर्वाचनकार्येभ्यः शैथिल्याय चिकित्सापरिषदः समक्षम् उपस्थातव्यम्


पटना, 9 अक्टूबरमासः (हि.स.)।

आसन्ने विधानसभाया: आमनिर्वाचने २०२५ तमे वर्षे नियुक्तप्रतिनियुक्तविभिन्नकार्यालयसंवर्गेषु पदाधिकाऱिणां कर्मचाऱिणां च काञ्चनैः अस्वस्थताजन्यकारणेन निर्वाचनकर्तव्यात् विमोचनाय आवेदनपत्रं समर्पितम् अस्ति।

प्रशासनविभागेन प्रकाशितआदेशे निर्दिष्टं यत्, तेषां कर्मचाऱिणां प्राप्तआवेदनपत्राणां आधारतः निर्वाचनकर्तव्यात् विमोचनार्थं विचारनिर्णयाय असैनिकशल्यचिकित्सक–सहमुख्यचिकित्सकपदाधिकाऱिणा सारणजिलायाः पत्राङ्कः ५०६७, दिनाङ्कः ०७.१०.२०२५ इत्यनेन वैद्यपरिषदः (मेडिकल बोर्ड्) गठितः अस्ति।

तस्मिन्न् वैद्यपरिषदेनेति पदाधिकाऱिणां कर्मचाऱिणां च स्वास्थ्यपरीक्षणार्थं १४, १५ तथा १६ अक्टूबर इत्येताः तिथयः निर्धारिताः। स्वास्थ्यपरीक्षणं जिला-अतिथिगृहस्य सभागारे भविष्यति।

हिन्दुस्थान समाचार