प्रत्येकं नागरिकाय स्वदेशी उत्पादानाम् उपयोगो जीवनस्य स्वीयस्य भागो निर्मेयः -अशोकचौरसिया
जौनपुरम्, 09 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षेण (भाजपा) गुरुवासरे “आत्मनिर्भरभारतअभियान” इत्यस्य प्रसङ्गे एकः पत्रकारसम्मेलनः आयोजितः। अस्मिन् सम्मेलने पक्षस्य जिलाप्रभारी च काशीक्षेत्रस्य महामन्त्री च अशोकचौरसिया, जिलाध्यक्षः पुष्पराजसिंहः, आत्म
पत्रकारों से बात करते हुए अशोक चौरसिया, जिलाध्यक्ष पुष्पराज सिंह


जौनपुरम्, 09 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षेण (भाजपा) गुरुवासरे “आत्मनिर्भरभारतअभियान” इत्यस्य प्रसङ्गे एकः पत्रकारसम्मेलनः आयोजितः। अस्मिन् सम्मेलने पक्षस्य जिलाप्रभारी च काशीक्षेत्रस्य महामन्त्री च अशोकचौरसिया, जिलाध्यक्षः पुष्पराजसिंहः, आत्मनिर्भरभारतअभियानस्य जिलासंयोजकः सुरेन्द्रसिंघानियः च उपस्थिताः आसन्। तेभ्यः सह पत्रकारैः समं “घरं-घरं स्वदेशी, प्रत्येकं गृहम् स्वदेशी” इत्यनेन नारेण जनान् अभियानसङ्ग्रहणाय रणनीतिः निर्दिष्टा।

पत्रकारैः सह संवादे अशोकचौरसियः उक्तवान् यत् “स्वदेशी, स्वभाषा, स्वभूषा” इति त्रयः स्तम्भाः मिलित्वा भारतं विकसितराष्ट्रत्वस्य दिशि अग्रे नयन्ति। सः अवदत् यत् राष्ट्रं आर्थिकदृष्ट्या सशक्तं, आत्मनिर्भरं च कर्तुं प्रत्येकनागरिकेन स्वदेशीयपदार्थानां प्रयोगः स्वजीवने अवश्यंकरणीयः।

तस्य वचनानुसारं अस्मिन् विशेषे अभियानान्तर्गते पक्षकार्यकर्तारः, जनप्रतिनिधयः, पदाधिकारीणश्च ग्रामे ग्रामे गत्वा जनैः सह संवादं कुर्वन्ति। गोष्ठीभिः, प्रचारमाध्यमैः, जनसम्पर्ककार्यक्रमैश्च जनान् स्वदेशीयवस्तूनां प्रयोगे प्रेरयन्ति।

चौरसिया अवदत् — “स्वराज्येन अस्मभ्यं राजनैतिकस्वातन्त्र्यं प्राप्तम्, अधुना तु कालः अस्ति यदा वयं स्वदेशीमार्गेण गत्वा आर्थिकस्वातन्त्र्यं सुनिश्चितं करावः।” सः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रीयसरकारया प्रवर्तितानां योजनानां — यथा पी.एम. विश्वकर्मा योजना, वन डिस्ट्रिक्ट वन प्रोडक्ट, स्टार्टअप इंडिया — उल्लेखं कृतवान्, याः योजनाः देशस्य उत्पादकानां शिल्पिनां च नूतनपरिचयं ददति।

सः उक्तवान् — “स्वदेशीसंकल्पअभियानं केवलं वर्तमानकालेन आवश्यकं न, अपितु आगामीनां पीढीनां कृते दृढं आर्थिकाधारं निर्माति। अस्मिन् अभियाने युवानां भूमिका अत्यन्तं महत्वपूर्णा, यतः राष्ट्रस्य आर्थिकभविष्यदिशा तेषां हस्तयोः एव निहिता।”

जिलाध्यक्षः पुष्पराजसिंहः अपि अवदत् — “प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतम् आत्मनिर्भरतायाः दिशि ऐतिहासिकानि चरणानि स्थापितवान्। एषः अभियानं केवलं आर्थिकस्वावलम्बनस्य परिसीमा न, अपितु प्रत्येकनागरिकं आत्मनिर्भरत्वाय प्रेरयन् एकं महत् आन्दोलनम् अस्ति।”

हिन्दुस्थान समाचार