Enter your Email Address to subscribe to our newsletters
संयुक्तराष्ट्रम्, 09 अक्टूबरमासः (हि.स.)।संयुक्त-राष्ट्रस्य महासचिवः एंतोनियो गुटेरेस गुरुवारे उक्तवन्तः यत् गाज़ा मध्ये युद्धविरामं च बन्धकानां विमोचन-सहमतेः स्वागतं कुर्वेति। तेन अस्यैः कदमैः फिलिस्तीनी-जनस्य आत्मनिर्णयस्य च स्वतंत्र-राष्ट्रस्य मार्गे महत्वपूर्णं प्रयत्नं अभवत् इति उक्तम्।
गुटेरेस संयुक्त-राष्ट्र-प्रधानालये उक्तवान् —
“एषः ऐतिहासिकः अवसरः। सर्वे पक्षाः अस्य अवसरस्य उपयोगं कुर्वन्तु च विश्वसनीयं राजनीतिकं मार्गं निर्मीयन्तु — यत् मार्गं अधिपत्यं समाप्तयति, फिलिस्तीनी-जनस्य आत्मनिर्णय-अधिकारं मानयति, च द्विराष्ट्र-समाधानस्य मार्गे अग्रे गच्छति।”
महासचिवः गाज़ा मध्ये मानवीय-सहाय्याय सततं सुरक्षितं प्रवेशं सुनिश्चितयितुम् आह्वानं कृतवन्तः। तेन उक्तं यत् 7 अक्टूबर 2023 तमे दिने हमास्-आक्रमणस्य अनन्तरं इज़राइलस्य प्रत्युत्तर-क्रियायाः क्षेत्रे गभीरं मानवीय-दुःखं च लाखों जनानां विस्थापनं च उत्पन्नम्।
“संयुक्त-राष्ट्रं च तस्य सहयोगिनः सज्जाः। अस्माकं कृत्वा आवश्यक-संसाधनानि, आपूर्ति-जालं च भूमिगत-टीम उपस्थितानि,” इति गुटेरेसः उक्तवान्।
गुटेरेसः अमेरिका, कतार्, मिश्र् च तुर्किये इत्येतयोः मध्यस्थता-भूमिकायाः प्रशंसा कृत्वा अस्य “अत्यावश्यकं प्रगति” स्थायी-संघर्षविरामस्य दिशायाम् प्रथमं कदमं इति विज्ञापयत्।
स्मरणीयम् यत् 2023 तमे वर्षे हमास्-आक्रमणे इज़राइलदेशे 1,200 जनानां मृत्युः जातः, 251 जनाः बन्धकाः च कृताः। इज़राइली-प्रशासकानुसार अद्यापि 48 बन्धकाः लुप्ताः सन्ति, येषां 20 जनानां जीवितत्वं प्रमाणीकृतम्। गाज़ा-स्वास्थ्य-मन्त्रालयेन सूचितम् यत् इज़राइली-अभियाने अद्य पर्यन्तं 67,000 अधिकजनानां प्राणाः हृताः, येषु बहवः नागरिकाः सन्ति।
------------------
हिन्दुस्थान समाचार