Enter your Email Address to subscribe to our newsletters
रांची, 9 अक्टूबरमासः (हि.स.)। पूर्व-लेफ्टिनेंट्-जनरल् विष्णु-कान्त-चतुर्वेदी नामकः पुरुषः राष्ट्रीयस्वयंसेवकसंघस्य विषये स्वविचारान् अवोचत्। ते उक्तवन्तः यत् संघस्य विषये स्वानुभवम् अपि ते प्रकटितवन्तः। अवोचत्— “वयं सर्वे अपि ज्ञातान्-अज्ञातान् रूपेण अस्य संगठनस्य कार्यं तस्य च संरचनां विषये श्रुतवन्तः वा, अथवा स्वयम् अपि कस्यचित् रूपेण अनुभवितवन्तः। मम अपि अस्य संगठनस्य सह सम्बन्धः एवं प्रकारेण अभवत्।”
ते अवोचन् यत् ते एकत्रिंशत्-मई-२०११ तमे दिने भारतीयसेनायाः सेवातः निवृत्ताः अभवन्। तदावधि ते केवलं समाचारपत्रेषु, पत्रिकासु वा, अथवा राजनैतिकचर्चासु एव अस्य संगठनस्य विषये श्रुतवन्तः आसन्। अहम् अस्य संगठनस्य उत्कृष्टकार्येभ्यः अनभिज्ञः आसीत्। न च एवं यत् मया सेनायां सेवाकाले अस्य संगठनस्य कार्यं न अनुभूतं, किन्तु ध्यानं न दत्तम्। ते अवोचन्— “निवृत्त्यनन्तरं मम सौभाग्येन अस्य संगठनस्य केषाञ्चन कार्यक्रमेषु भागग्रहणस्य अवसरः लब्धः। तत्र मया अप्रत्याशितं सुखानुभवः अनुभूतः। कदाचित् विविधाः संस्थाः अपि मां स्वकार्यक्रमेषु आमन्त्रितवन्तः, तदा अहं कार्यक्रमेषु गन्तुम् आरब्धवान्।”
ते अवोचन्— “कार्यक्रमेषु गत्वा अत्यन्तं सुखं भवति। आत्मीयता, सहजता, नम्रता च यः व्यवहारः अस्ति, सः मां अत्यन्तं प्रभावितवान्। सर्वेभ्यः आदरः, सदैव भाषायाः मर्यादायाः पालनम्, अनुशासनम्, समयपालनम् इत्येतानि मम सेनासेवारण्यान् स्मारयन्ति स्म।” ते अवोचन्— “शनैः शनैः अहं संघस्य कार्यशैलीमध्ये पूर्णरूपेण रमितः। अहं संघस्य कतिपयः महत्वपूर्णाः पदाधिकारीन् अपि सम्प्राप्तवान्। तेषां विचारधारा, नैतिकमूल्यानि, राष्ट्रे प्रति सम्पूर्णसमर्पणभावः च मां अत्यन्तं प्रभावितवन्तः। एते एव मूल्याः ये मया सेनायां सेवाकाले पूर्णरूपेण स्वीकृताः आसन्, अतः मम संघे अपनत्वं अनुभूतं जातम्। अहम् अस्य परिवारस्य एकः लघुः अंशः जातः।”
विष्णु-कान्त-चतुर्वेदी अवोचन्— “व्यक्तिनिर्माणात् राष्ट्रनिर्माणम् इति वाक्यं केवलं वाक्यं नास्ति, किन्तु एतेषु द्वादश-त्रयोदशवर्षेषु मया दृष्टं यत् कथं तस्य पालनं क्रियते। संकल्पात् सिद्धिः कथं प्राप्ता भवति इत्यपि मया अनुभूतम्। यदा अपि काचित् समस्या आगच्छति, कस्यापि क्षेत्रात्, तदा तस्मिन् विषयेषु गम्भीरविचारः क्रियते। तस्मिन् विषये सामूहिकचर्चा भवति।
सर्वेभ्यः स्वविचारान् प्रस्तोतुं पूर्णस्वातन्त्र्यम् अस्ति। एवमेव राष्ट्रीयस्वयंसेवकसंघस्य विशेषता अस्ति।”
ते अवोचन्— “अहं पूर्णतया आश्वस्तः अस्मि, सम्पूर्णविश्वासेन च वदामि यत् राष्ट्रीयस्वयंसेवकसंघस्य स्थापना दैवीसंयोगः एव। भारतस्य पहचान, संस्कृति, भाषा, विरासत, धरोहर, परंपरा च एतेषां रक्षणाय ईश्वरः एव अस्य संगठनस्य स्थापना कृतवान्। यदि विजयदशमीदिने वर्षे १९२५ तमे डॉ. केशव-बलिराम-हेडगेवारः राष्ट्रीयस्वयंसेवकसंघं न स्थापयेत्, तर्हि अस्माकं प्रियभारतस्य भविष्यं किम् अभविष्यत् इति कोऽपि न वक्तुं शक्नुयात् — केवलं कल्पना क्रियते।”
कठिनपरिस्थितिषु, साधनाभावेऽपि, एते मुठ्ठीभर कर्मठाः निष्ठावन्तः कार्यकर्तारः स्वलक्ष्यप्राप्त्यर्थं स्वस्य सर्वोच्चं समर्पणं कृत्वा “एकः भारतः, श्रेष्ठः भारतः” इति मार्गे प्रशस्ताः अभवन्।
ते अवोचन्— “असंख्यकठिनतासु, सामाजिक-प्रशासनिक-राजनीतिकविरोधेषु च, अतीव न्यूनसाधनैः अपि एते कार्यकर्तारः प्रतिबद्धतया, निष्ठया, समर्पणभावेन केवलं राष्ट्रनिर्माणार्थं, समाजनिर्माणार्थं च दृढ़संकल्पेन कार्यरताः आसन्। भारतस्य च भारतीयतायाः च संरक्षणे राष्ट्रीयस्वयंसेवकसंघस्य योगदानं अकल्पनीयम्, अनुकरणीयं च अस्ति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता