मैक्रॉ 48 घंटासु नूतनस्य प्रधानमंत्रिणः नियुक्तिं करिष्यते
पेरिसम्, 09 अक्टूबरमासः (हि.स.)। फ्रान्सदेशे गभीरः राजनैतिकसंकटः च समाधानाय प्रयासाः फ्रान्सदेशे गभीरं राजनैतिकसंकटं व्याप्यते इति दृष्ट्वा राष्ट्रपतिः इमॅन्युएल् मॅक्रॉ तु उद्घोषयति यत् सः आगामि द्वयोः दिने नवप्रधानमन्त्रिणः नियुक्तिं करिष्यति।
राष्ट्रपति इमैनुएल मैक्रॉ


पेरिसम्, 09 अक्टूबरमासः (हि.स.)। फ्रान्सदेशे गभीरः राजनैतिकसंकटः च समाधानाय प्रयासाः

फ्रान्सदेशे गभीरं राजनैतिकसंकटं व्याप्यते इति दृष्ट्वा राष्ट्रपतिः इमॅन्युएल् मॅक्रॉ तु उद्घोषयति यत् सः आगामि द्वयोः दिने नवप्रधानमन्त्रिणः नियुक्तिं करिष्यति।

एतत् निर्णयं सः प्रधानमंत्रिसेवायाः सेबॅस्टियान् लेकोर्नू चत्वारिंशद्दिनेषु स्वे पदं त्यक्तवान् इत्यस्मिन् आकस्मिके इस्तीफे परिगण्य कृतवान्। एषः आधुनिकफ्रान्सस्य इतिहासे अल्पकालिनतमः प्रधानमन्त्रिणः कार्यकालः इति अभिहितः।

मॅक्रॉ बुधवासरे उद्घोषयति यत् द्वयोः दिने नवप्रधानमन्त्रिणः नियुक्तः भविष्यति। मॅक्रॉस्यान् समीपस्थः पूर्वरक्षा मन्त्री लेकोर्नू सोमवासरे मध्यपन्थीयैः सहमतैः मन्त्रिपरिषद् उद्घाटितवान्, यस्य सर्वे सत्तारूढाः प्रतिपक्षदलेषु च कडा आलोचना जाता। आलोचकाः विशेषतः पूर्ववित्तमन्त्री ब्रूनो ले मेयर इत्यादीनां चेहराणां स्थितिं कष्टेन आलोचयन्ति, येषां नेतृत्वे ऋणसंकटकालिनं व्ययविनियोगनियमः प्रवर्तितः।

मॅक्रॉस्य आदेशात् लेकोर्नू द्विनिर्दिष्टकालं कार्यवाहकप्रधानमन्त्रिणा अपि रूपेण कार्यं कृत्वा दक्षिणपन्थीयैः वामपन्थीयैः च नेतृभिः परामर्शं कुर्वन् “स्थिरतायोजनम्” अन्वेष्टुम् प्रयत्नं कृतवान्, यथा अयं वर्षस्य वित्तवर्षः अन्त्यपर्यन्तं स्वीकृतः स्यात्।

एतेषां मध्ये एलीसीपैलेस इत्यनेन वक्तव्यं प्रकाशितं यत् – “संसदे बहुमतं संसदम् विघटयितुं इच्छति न। स्थिरतायोजनं उपलब्धं अस्ति, च ३१ दिसंबरपर्यन्तं राजस्वस्य स्वीकृतिः साध्यते।” मॅक्रॉ लेकोर्नू तेषां प्रयत्नेषु धन्यवादं ज्ञापयति। तथापि स्पष्टं कृतम् यत् दक्षिणपन्थीयः राष्ट्रियपक्षस्य मरीन ले पेन तथा वामपन्थीयः फ्रान्स् अनबोड् इत्यस्य नवनिर्वाचनायाः याचना संसदीयसमर्थनं विना अस्ति।

फ्रान्सदेशे अयं संकटः द्वयोः वर्षयोः मध्ये पञ्चमः प्रधानमन्त्रिणः परिवर्तनेन उत्पन्नः, तथा २०२२ संवत्सरे स्नॅप् निर्वाचनात् मॅक्रॉस्य मध्यवर्गीय नेतॄणां बहुमतं लुप्तम् अभवत्। लेकोर्नू पूर्ववर्ती मिशेल् बार्नियर् तथा फ्रान्स्वा बायरू अविश्वासप्रस्तावैः पदात् अपहताः।

एतेषु मध्ये नवप्रधानमन्त्रिणः नामानि अटकलेषु चर्च्यन्ते। एतेषु एडोआर्ड् फिलिप् इत्यस्य नाम श्रुतिं प्राप्तवान्। तथापि मॅक्रॉ एतस्मिन्नपि विषये मौनं धारयति।

मॅक्रॉस्य समक्षं २०२३ संवत्सरे असैन्यपेंशनसुधारस्य निलम्बनं महती परिस्थितिः अस्ति, यः ३ अरब् ५ करोड् डॉलर्स व्ययस्य कारणं भवेत्। पूर्वप्रधानमन्त्री एलिज़ाबेथ् बोर्न एतत् समर्थनं ददाति, किन्तु मॅक्रॉ अस्य विषयस्य विषये स्पष्टमतिं न प्रदत्तवान्।

वैचारिकविभेदैः क्लेशमानः फ्रान्सदेशे नवप्रधानमन्त्रिणः नियुक्तिः नाजुकं गठबंधनं स्थापयितुं शक्नोति अथवा राजनैतिकं गतिरोधं गभीरं कर्तुं अपि शक्नोति।

---------------

हिन्दुस्थान समाचार