Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 9 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखा गुप्ता नामिका अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शिनि नेतृत्वे अद्य भारतीयनार्यः तन्त्रज्ञानस्य नवोन्मेषस्य च सर्वेषु क्षेत्रेषु अग्रणीभूमिकां वहन्ति। सा अवदत् यत् — चिप्-निर्माणात् आरभ्य कोडिंग्-पर्यन्तं, स्टार्टअप्-व्यवसायात् आरभ्य साइबरसुरक्षापर्यन्तं, भारतीयनार्यः “डिजिटल्-इण्डिया” इत्यस्य नूतनं अध्यायं लिखन्ति।
मुख्यमन्त्रिणा गुरुवासरे यशोभूमौ आयोजिते “इण्डिया मोबाइल् काँग्रेस्” इत्यस्य नवमे संस्करणे एका कार्यक्रमे भाषणं दत्तम्। सा अवदत् — “यदा प्रधानमन्त्रिणा मोदिना ‘वोकल् फॉर लोकल्’ इत्युक्तं भवति, तदा तस्य अर्थः स्वदेशी-रक्षा, स्वास्थ्य, सेवा, शिक्षा इत्यादिषु सर्वेषु क्षेत्रेषु अस्ति।”
सा पुनरुक्तवती — “भारतस्य १४० कोट्यः जनाः देशस्य महती सम्पत्तिः सन्ति। एतेषां माध्यमेन सर्वेषु क्षेत्रेषु प्रगत्याः द्वारा भारतं विश्वे ‘विश्वगुरुः’ इति स्वरूपेण प्रतिष्ठां प्राप्स्यति।”
मुख्यमन्त्रिणा उक्तं यत् “इण्डिया मोबाइल् काँग्रेसदलम् आयोजनं भारतस्य डिजिटल्-क्रान्तेः, नवोन्मेषस्य, आत्मनिर्भरतेः च अद्भुतसंगमस्य प्रतीकम् अस्ति।” सा अवदत् — “इदं आयोजनं तस्य परिवर्तनस्य सजीवदर्शनं यत्र स्टार्टअप्-उद्यमिनः, युवा-उद्यमिनः, मोबाइल्-क्षेत्रं च अभूतपूर्वं मंचं प्राप्तवन्तः।
अन्ते सा आयोजकेभ्यः अभिनन्दनं दत्त्वा उक्तवती — “भारतं अद्य यया तीव्रतया तन्त्रज्ञानक्षेत्रे अग्रे गच्छति, सा गति ‘विकसितभारत २०४७’ इत्यस्य दिशायाम् एकं सशक्तं चरणम् अस्ति।”
-------------
हिन्दुस्थान समाचार