Enter your Email Address to subscribe to our newsletters
आरएस पुरा, 9 अक्टूबरमासः (हि.स.)।प्रदेशबहुजनसमाजपक्षपरतया गुरुवासरे आर.एस.पुरायां कार्यक्रमः आयोजितः आसीत् यत्र पक्षस्य संस्थापकः मान्यवरः कांशी रामः तस्य महापरिनिर्वाणदिने श्रद्धांजलिपूर्वकं स्मृतः। प्रदेशबहुजनसमाजपक्षेण आयोजिते अस्मिन् कार्यक्रमे पक्षस्य राष्ट्रियसंयोजकः नितिनसिंहः मुख्यातिथिरूपेण उपस्थितः आसीत्, यथा च पक्षस्य जम्मूकाश्मीराध्यक्षः दर्शनराणः अपि विशेषातिथिरूपेण तस्मिन् श्रद्धांजलिसमारोह एव सन्निहितः आसीत्।
अस्मिन् अवसरे पक्षनेतारः कार्यकर्तारश्च पक्षसंस्थापकस्य कांशी रामस्य चित्रे पुष्पमालाः समर्प्य तं श्रद्धया स्मृतवन्तः। राष्ट्रीयसंयोजकः नितिनसिंहः अपि श्रद्धांजलिं दत्वा उक्तवान् यत् अद्य सर्वत्र भारतदेशे बहुजनसमाजपक्षेण पक्षसंस्थापकस्य कांशी रामस्य पुण्यतिथिः महापरिनिर्वाणदिवस इति रूपेण आचर्यते। पक्षस्य उद्देश्यं तु अस्ति—कांशी रामस्य विचारान् सामान्यजनानां मध्ये प्रचारयितुं।
सः अपि अवदत् यत् कांशी रामेन सदा समाजस्य पिछडवर्गस्य दलितवर्गस्य च जनानाम् न्यायलाभाय महद् संघर्षं कृतम्। तस्य एव संघर्षमार्गेण अद्यापि बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षा मायावती अग्रे गच्छन्ति। सः कांग्रेसपक्षं भारतीयजनतापक्षं च उद्दिश्य उक्तवान् यत् तौ पक्षौ सत्तायां स्थित्वा अपि समाजस्य पिछडवर्गेभ्यः जनान् सदैव छलेन वञ्चितवन्तौ।
सः आत्मविश्वासपूर्वकं उक्तवान् यत् वर्षे २०२७ उत्तरप्रदेशे संपन्नेषु विधानसभा-निर्वाचनेषु बहुजनसमाजपक्षः विजयलाभं करिष्यति, शासनं च स्थापयिष्यति। जम्मूकाश्मीरे अपि आगामी विधानसभा-निर्वाचने पक्षस्य प्रदर्शनं प्रशंसनीयं भविष्यति इति सः उक्तवान्।
सः अपि उक्तवान् यत् जम्मूकाश्मीरे द्वयोः विधानसभा-सीतयोः निर्वाचने पक्षः सहभागं करिष्यति, तदर्थं पक्षे विचारविमर्शं कृत्वा शीघ्रमेव घोषणां करिष्यति।
अस्मिन् अवसरे पक्षस्य जम्मूकाश्मीराध्यक्षः दर्शनराणः अपि संस्थापकं स्मृत्वा उक्तवान् यत् पक्षस्य परमलक्ष्यं अस्ति—मान्यवरकांशी रामस्य विचारान् जम्मूकाश्मीरराज्ये सामान्यजनानां मध्ये प्रसारितुं, यथा समाजस्य सर्वे वर्गाः समानाधिकारं प्राप्नुयुः।
एते अवसरे पक्षस्य प्रदेशोपाध्यक्षः चरणजीत् चरगोत्रः, महामन्त्री सुनीलमजोत्रः, महासचिवः राजसिंहः, मंगलदासः, गनी आफताबः, सतपालबाबोरिया, डॉ.हाजीशेखमोहम्मदः, प्रदेशसचिवः मदनलालः इत्यादयः अन्ये पक्षनेतारः कार्यकर्तारश्च शतशः उपस्थिताः आसन्।
हिन्दुस्थान समाचार