भारतब्रिटेनयोः सम्बन्धेषु नूतना ऊर्जा संजाता जाताः। नरेन्द्रमोदी–कीरस्टार्मरयोः संवादेन द्वयोः राष्ट्रयोः सन्धिः नूतनदिशां प्राप्नोति
मुंबई, 9 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी तथा ब्रिटेनस्य प्रधानमन्त्री कीरस्टार्मर इत्येतयोः गुरुवासरे अत्र प्रतिनिधिमण्डलस्तरीयवार्तां कृत्वा उक्तवन्तौ यत् भारत–ब्रिटेनयोः सम्बन्धेषु नूतना ऊर्जा नवचेतना च आगता। उभयोरपि प्रधानमन्त्रि
प्रधानमंत्री नरेन्द्र मोदी और यूके के प्रधानमंत्री कीर स्टार्मर


मुंबई, 9 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी तथा ब्रिटेनस्य प्रधानमन्त्री कीरस्टार्मर इत्येतयोः गुरुवासरे अत्र प्रतिनिधिमण्डलस्तरीयवार्तां कृत्वा उक्तवन्तौ यत् भारत–ब्रिटेनयोः सम्बन्धेषु नूतना ऊर्जा नवचेतना च आगता। उभयोरपि प्रधानमन्त्रिणोः संयुक्तवक्तव्ये उक्तं यत् व्यापकम् आर्थिकम् व्यापारसन्धिं (CETA) नामकं प्रस्तावम् उभयोरपि राष्ट्रयोः आर्थिकसहयोगं नूतनैः शिखरैः नेष्यति, चायं सहभागीतां वैश्विकस्थैर्ये प्रगत्यां च महत्वपूर्णं योगदानं दास्यति।

प्रधानमन्त्री मोदी अवदन् यत् प्रधानमन्त्री स्टार्मरस्य नेतृत्वे भारत–ब्रिटेनयोः सम्बन्धाः उल्लेखनीयं प्रगति मार्गे प्रवर्तन्ते। ते स्मारयन् उक्तवन्तः — अस्मिन्नेव वर्षे जुलैमासे मम ब्रिटेनयात्रायां व्यापकः आर्थिकव्यापारसन्धिः ऐतिहासिकसहमतिरेव जाता आसीत्। अस्य सन्धेः फलरूपेण व्यापारवृद्धिः भविष्यति, आयातव्ययः न्यूनः भविष्यति, युवानां कृते नूतनाः रोजगारसंधयः सृज्यन्ते च। उद्योगिनाम् उपभोक्तॄणां च उभयोः लाभः भविष्यति।

मोदीमहाभागाः उक्तवन्तः — अस्य सन्धेः कतिपयानि मासानि एव अतीतानि, तावत् ब्रिटिशप्रधानमन्त्रिणः भारतदर्शनं, तेन सह आगतः महत्तमः व्यापारप्रतिनिधिमण्डलः च, भारत–ब्रिटेनसहकारस्य नवऊर्जायाः व्यापकदृष्टेः च प्रतीकत्वं वहतः। बुधवासरे उभयोरपि राष्ट्रयोः व्यावसायिकप्रतिनिधीनां महासम्मेलनं सम्पन्नम्, अद्य च भारत–ब्रिटेन

CEO Forum तथा Global FinTech Festival अपि आयोजितौ स्तः। एते सर्वे मंचाः सम्बन्धवृद्धये नूतनसंधिशोधनाय च सहायका इति ते अवदन्।

प्रधानमन्त्री मोदी उक्तवन्तः — भारत–ब्रिटेनौ स्वभावतः साझेदारदेशौ स्तः, ययोः सम्बन्धाः लोकतन्त्रे, स्वातन्त्र्ये, विधेः शासनस्य च समानमूल्येषु संस्थिताः। अद्यतनवैश्विकचञ्चलतायां उभयोरपि राष्ट्रयोः एषा वर्धमाना साझेदारी वैश्विकस्थैर्यस्य आर्थिकप्रगतेश्च महत्वपूर्णं आधारं भवति।

उभयौ प्रधानमन्त्रिणौ हिन्द–प्रशान्तक्षेत्रस्य, पश्चिम–एशियायाः, युक्रेनसंघर्षस्य च स्थितिं विषये अपि विचारं विनिमयम् अकुरुताम्। मोदीमहाभागाः अवदन् — भारतं वार्तालापेन कूटनीत्याः माध्यमेन शान्तिप्रतिष्ठायै सर्वान् प्रयासान् समर्थयति। अस्माभिः हिन्दप्रशान्तक्षेत्रे नौसैनिकसुरक्षासहयोगः अपि संवर्धयितव्यः।

प्रधानमन्त्री मोदी प्रौद्योगिकीसहकारं निर्दिश्य उक्तवन्तः — तकानीकी, योग्यता, न्यासः इत्येतैः आधारैः निर्मिता एषा साझेदारी वैश्विकस्थैर्ये महत्वपूर्णं योगदानं करिष्यति। उभयौ राष्ट्रे Critical Minerals क्षेत्रे सहकार्यं वर्धयितुं निर्णयं कृतवन्तौ। अस्याः अन्तर्गतं Industry Guild तथा Supply Chain Observatory इत्यस्य संस्थापनं भविष्यति, यस्य उपग्रह–कैंपसः झारखण्डराज्ये स्थिते भारतीयखनिजविद्यालये (ISM धनबाद) भविष्यति।

मोदीमहाभागाः अवदन् — शिक्षाक्षेत्रेऽपि सहयोगः नूतनां दिशां प्राप्नोति। प्रधानमन्त्री स्टार्मर सह आगतः शिक्षाक्षेत्रस्य महत्तमः प्रतिनिधिमण्डलः भारतम् आगतः अस्ति। प्रसन्नतायाः विषयः अस्ति यत् ब्रिटेनस्य नव विश्वविद्यालयाः भारतदेशे स्वीयं कैंपसं उद्घाटयिष्यन्ति। Southampton University इत्यस्य गुरुग्रामकैंपसः अधुना उद्घाटितः, छात्रसमूहः अपि प्रवेशं कृतवान्।

रक्षाक्षेत्रेऽपि नूतनाः उपक्रमाः कृताः। मोदीमहाभागाः उक्तवन्तः — सैन्यप्रशिक्षणसहयोगे करारः जातः, यस्य अन्तर्गतं भारतीयवायुसैनायाः प्रशिक्षकाः अद्य ब्रिटेनस्य Royal Air Force मध्ये प्रशिक्षकैः रूपेण सेवां दास्यन्ति। ते अवदन् — भारतस्य गतिशीलता तथा ब्रिटेनस्य विशेषज्ञता मिलित्वा अद्वितीयं संयोजनशक्तिं निर्माति। अस्माकं साझेदारी विश्वसनीयाऽस्ति, प्रतिभा–प्रौद्योगिकीद्वाभ्यां प्रेर्यते, च अस्माभिः नागरिकानां उज्ज्वलभविष्यनिर्माणाय पूर्णतः समर्पितम्।

संयुक्तप्रेससम्मेलनस्य समये ब्रिटेनप्रधानमन्त्री स्टार्मर अवदन् — मुम्बईस्थितमिदं मिलनं उभयोरपि राष्ट्रयोः साझेदारीस्य नूतनयुगस्य प्रतीकं भवति। ते अवदन् — “प्रधानमन्त्रिन् मोदी, जुलैमासे यूनाइटेडकिंग्डमदेशे चेकर्से भवतः अतिथिसत्कारः अस्माकं कृते गौरवस्य विषयः आसीत्, अल्पे काले पश्चात् पुनः भवतः आतिथ्यं भारतदेशे लब्धं, एतत् सम्बन्धबलस्य द्योतकं भवति। भारतस्य आर्थिकप्रगतिरेव उल्लेखनीया।”

स्टार्मर अवदन् — “भारतस्य विकासयात्रा प्रेरणादायिनी। अहं प्रधानमन्त्रिणं मोदीं तस्य दूरदर्शिन्याः नीत्याः कृते अभिनन्दामि, येन सः भारतं 2028 तमे वर्षे विश्वस्य तृतीयां महत्तमां अर्थव्यवस्थां, 2047 तमे वर्षे विकसितभारतं च कर्तुम् अभिप्रेतवान्। मम अस्य यात्रायाः अनुभवेभ्यः स्पष्टं यत्, स लक्ष्यं सम्यक् दिशया प्रसरति।”

ते अवदन् — “उभयोरपि राष्ट्रयोः प्रौद्योगिकी–नवाचारक्षेत्रे सहयोगं नूतनशिखरं प्राप्तम्। Technology Security Initiative अन्तर्गतं कृत्रिमबुद्धिमत्ता, उच्चसंचार–प्रणाली, रक्षाप्रौद्योगिकी इत्यादिषु नवसहयोगप्रतिबद्धता स्वीकृता।”

स्टार्मर मध्यपूर्वयुक्रेनयोः स्थित्यां विषये चिन्ताम् अपि व्यक्तवान्, उक्तवान् च — “आवां उभौ सहमतौ यत् गाजाक्षेत्रे जीवनरक्षणाय मानवीयसहाय्यनिषेधाः त्वरितं निवारणीयाः, शान्तियोजना पूर्णरूपेण प्रवर्तनीया। ब्रिटेनः एषु प्रयत्नेषु भारतस्य पूर्णं समर्थनं करिष्यति।”

अन्ते ते अवदन् — “आवां नूतनाम्, आधुनिकीं, भविष्याभिमुखां सह्गाभितां निर्मिता। भारत–ब्रिटेनव्यापकव्यापारसन्धिः अस्माकं दिशायाः ऐतिहासिकः चरणः अस्ति— अयं व्यापारबाधाः न्यास्यति, बाजारेषु उत्तमानुप्रवेशं दास्यति, च उभयोः राष्ट्रयोः नागरिकानां कृते नवसंधयः समृद्धिं च आगमयिष्यति।”

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता